한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुवावे चिप् प्रौद्योगिक्याः अनुसन्धानं, विकासं, नवीनतां च सर्वदा प्रतिबद्धः अस्ति तथापि यथा यथा अन्तर्राष्ट्रीयस्थितिः परिवर्तते तथा च तकनीकीचुनौत्यं वर्धते तथा तथा हुवावे इत्यस्य चिप् कार्याणि अधिकाधिकं कठिनाः अभवन् एतस्याः परिस्थितेः सामना कर्तुं हुवावे इत्यस्य चिप्-संशोधन-विकास-दले सम्मिलितुं अधिक-व्यावसायिक-शीर्ष-प्रतिभानां आवश्यकता वर्तते । एतेन एकः महत्त्वपूर्णः प्रश्नः उत्पद्यते यत् हुवावे-चिप्-व्यापारस्य विकासं प्रवर्तयितुं उद्योगे उपयुक्ताः प्रतिभाः कथं अन्वेष्टव्याः?
अस्याः पृष्ठभूमितः चिप्-उद्योगे प्रतिभायाः कृते अधिकाधिकं तीव्रं स्पर्धां वयं पश्यामः । क्वालकॉम्, एनविडिया, इन्फिनिओन् इत्यादीनि सुप्रसिद्धानि कम्पनयः अपि उत्कृष्टप्रतिभां आकर्षयितुं अनुसंधानविकासे निवेशं निरन्तरं वर्धयन्ति । घरेलुचिप्-कम्पनयः अपि वर्धनार्थं परिश्रमं कुर्वन्ति, तेषां प्रतिभानां माङ्गल्यम् अपि दिने दिने वर्धते । एषा प्रतिस्पर्धात्मका स्थितिः प्रतिभानां प्रवाहं अधिकवारं करोति, अपि च कम्पनीभ्यः प्रतिभानां नियुक्तौ, धारणे च अधिकानि आव्हानानि सम्मुखीकुर्वन्ति ।
प्रतिभानां दृष्ट्या एव ते रोजगारस्य अवसरान् चयनं कुर्वन्तः अपि अधिकं सावधानाः भविष्यन्ति। एकतः ते दृढतकनीकीबलं विकाससंभावनायुक्तां कम्पनीं सम्मिलितुं आशां कुर्वन्ति अपरतः ते कम्पनीसंस्कृतेः, कार्यवातावरणस्य, व्यक्तिगतवृत्तिविकासस्थानस्य च विषये अपि ध्यानं ददति हुवावे इत्यादिकम्पनीनां कृते आकर्षकपरिस्थितयः कथं प्रदातव्याः इति प्रतिभानां आकर्षणस्य कुञ्जी अभवत् ।
प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं कम्पनीभिः स्वस्य भर्तीरणनीतिं निरन्तरं अनुकूलितुं आवश्यकम् अस्ति । उदारवेतनसङ्कुलं प्रदातुं अतिरिक्तं उत्तमं निगमप्रतिबिम्बं संस्कृतिं च निर्मातुं आवश्यकम्। यथा, तकनीकीविनिमयक्रियाकलापाः आयोजिताः, प्रशिक्षणस्य प्रचारस्य च अवसराः प्रदातुं इत्यादयः प्रतिभाभ्यः एतत् अनुभवन्तु यत् कम्पनी तान् मूल्यं ददाति, संवर्धयति च। तस्मिन् एव काले वयं उपयुक्तप्रतिभानां व्यापकरूपेण अन्वेषणार्थं ऑनलाइन-भर्ती-मञ्चाः, परिसर-नियुक्तिः, प्रतिभा-अनुशंसनम् इत्यादीनि विविधानि भर्ती-माध्यमानि उपयुञ्ज्महे |.
तदतिरिक्तं चिप्-उद्योगस्य विकासाय सर्वकारः समाजश्च समर्थनम् अपि प्रयच्छति । उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं, प्रतिभानां संवर्धनं, परिचयं च कर्तुं प्रोत्साहयितुं प्रासंगिकनीतीः प्रवर्तयितुं। उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सुदृढं कुर्वन्तु तथा विश्वविद्यालयेभ्यः वैज्ञानिकसंशोधनसंस्थाभ्यः च शोधपरिणामानां वास्तविकउत्पादकतायां परिवर्तनं प्रवर्धयन्तु। एतेषां उपायानां कारणात् चिप् उद्योगे प्रतिभानां विकासाय उत्तमं वातावरणं निर्मितम् अस्ति ।
संक्षेपेण, हुवावे-चिप-कार्यस्य तीव्रीकरणं न केवलं हुवावे-इत्यस्य कृते एव एकं आव्हानं, अपितु सम्पूर्णस्य चिप्-उद्योगस्य प्रतिभा-संरचनायाः परिवर्तनस्य सूक्ष्म-विश्वम् अपि अस्ति उद्यमानाम्, सर्वकाराणां, समाजस्य सर्वेषां पक्षानां च मिलित्वा चिप्-उद्योगस्य विकासाय पर्याप्तं प्रतिभा-समर्थनं प्रदातुं मम देशस्य चिप्-उद्योगस्य प्रचारार्थं च निरन्तरं नूतनानि सफलतानि प्राप्तुं आवश्यकता वर्तते |.