लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"जापानीविपण्ये ब्राण्ड्-उत्थानम् पतनं च परियोजना-जनशक्ति-आवश्यकतानां परस्परं संयोजनं च" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राण्ड् विकासः विपण्यमान्यतायाः प्रभावीविपणनरणनीत्याः च अविभाज्यः अस्ति । जापानीविपण्ये हुवावे इत्यादीनां ब्राण्ड्-संस्थानां उपस्थितिः नष्टा इति बहवः कारणानि सन्ति । एकतः जापानी-स्थानीय-ब्राण्ड्-प्रौद्योगिक्यां सेवासु च गहनः सञ्चयः अस्ति, अपरतः अन्तर्राष्ट्रीय-विपण्य-वातावरणे परिवर्तनस्य, यथा व्यापार-घर्षणस्य, एतेषु ब्राण्ड्-मध्ये अपि निश्चितः प्रभावः अभवत्

परन्तु अन्यदृष्ट्या परियोजनानां सफलकार्यन्वयनार्थं प्रायः समुचितमानवसमर्थनस्य आवश्यकता भवति । परियोजनायाः आरम्भे व्यावसायिककौशलं अनुभवं च युक्तानि प्रतिभानि अन्वेष्टुं शक्नुवन्ति वा इति परियोजनायाः प्रगतिः अन्तिमपरिणामश्च प्रत्यक्षतया प्रभावितं करोति । यदि जनशक्तिविनियोगे व्यभिचारः भवति तर्हि परियोजनाविलम्बः, व्ययः च वर्धते, यत् क्रमेण कम्पनीयाः विपण्यां प्रतिस्पर्धां प्रभावितं करोति

यथा जापानी-विपण्ये एतेषां ब्राण्ड्-स्थानानां स्थितिः, यदि भवान् बाजार-विकास-परियोजनासु स्थानीय-संस्कृतेः, विपण्य-आवश्यकतानां, नीतीनां, नियमानाम् च अवगमनं कुर्वन्तः प्रतिभाः समीचीनतया न प्राप्नोति तर्हि प्रभावी-विपण्य-रणनीतयः निर्मातुं कठिनं भविष्यति, एवं च भवान् न करिष्यति | स्पर्धायाः विशिष्टतां प्राप्तुं समर्थाः भवेयुः।

तत्सह परियोजनाजनशक्तिस्य गुणवत्ता, सामूहिककार्यक्षमता च अपि महत्त्वपूर्णा अस्ति । नवीनचिन्तनयुक्ताः, सामूहिककार्यभावनायुक्ताः जनाः परियोजनायां नूतनानां जीवनशक्तिं, सफलतां च आनेतुं शक्नुवन्ति। तथा च यदि दलस्य अन्तः दुर्बलसञ्चारः, अस्पष्टश्रमविभागः इत्यादयः समस्याः सन्ति तर्हि उत्तमप्रतिभाः सन्ति चेदपि अधिकतमप्रभावशीलतां प्राप्तुं कठिनं भविष्यति।

तदतिरिक्तं मानवसंसाधनस्य प्रबन्धनं प्रशिक्षणं च उद्यमानाम् दीर्घकालीनविकासस्य कुञ्जी अपि अस्ति । उद्यमानाम् आवश्यकता वर्तते यत् तेषां व्यावसायिककौशलं व्यापकगुणवत्तां च सुधारयितुम् कर्मचारिणां प्रशिक्षणविकासे निरन्तरं निवेशः करणीयः यत् ते परिवर्तनशीलबाजारमागधाः परियोजनायाः आवश्यकताः च अनुकूलतां प्राप्नुयुः। यदि एतस्य अवहेलना भवति तर्हि कम्पनी मस्तिष्कस्य निष्कासनं अपर्याप्तं नवीनताक्षमता च इत्यादीनां समस्यानां सामना कर्तुं शक्नोति, येन विपण्यां तस्याः स्थितिः प्रभाविता भविष्यति

संक्षेपेण वक्तुं शक्यते यत्, विपण्यां ब्राण्डस्य उदयः पतनं च परियोजनानां प्रारम्भे जनशक्तिविनियोगेन प्रबन्धनेन च निकटतया सम्बद्धं भवति । प्रतिभानां चयनं, प्रशिक्षणं, प्रबन्धनं च प्रति ध्यानं दत्त्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति, स्थायिविकासं च प्राप्तुं शक्नुवन्ति।

2024-08-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता