한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निङ्गबो इत्यस्य आधुनिकीकरणं चिकित्साक्षेत्रस्य पुरातनमार्गं शान्ततया परिवर्तयति।
२०२३ जनवरीमासे सिचुआन् प्रान्ते यिलोङ्ग काउण्टी पीपुल्स हॉस्पिटल, काउण्टी पारम्परिक चीनी मेडिसिन् हॉस्पिटल, काउण्टी मातृबालस्वास्थ्य हॉस्पिटल इत्येतयोः त्रयाणां चिकित्सालयानाम् स्त्रीरोगविज्ञानं, प्रसूतिविज्ञानं, बालरोगचिकित्सा, बालसंरक्षणं, टीकाकरणविभागाः च घोषितवन्तः यत् तेषां अनुकूलनं भविष्यति तथा च एकीकृत। एकीकरणानन्तरं त्रयाणां चिकित्सालयानाम् प्रसूतिविज्ञानस्य, स्त्रीरोगविज्ञानस्य, बालरोगविज्ञानस्य च सर्वाणि चिकित्सासेवानि काउण्टीमातृबालस्वास्थ्यचिकित्सालये झिन्झेङ्गपरिसरस्य समायोजनं कृतम् प्रसवमात्रायां न्यूनतायाः सम्मुखे अस्य चिकित्सालयस्य प्रसूतिचिकित्सासेवाः "रोल् अप" कृताः सन्ति ।
वेन्झोउ-नगरस्य ओउहाई-मण्डलस्य तृतीय-जन-अस्पतालस्य प्रसूति-स्त्रीरोगविभागस्य निदेशकः झोउ शुयिन् "चाओ न्यूज" इत्यनेन सह साक्षात्कारे अवदत् यत् - "वयं विस्तारितानां सेवानां उपयोगं प्रारम्भबिन्दुरूपेण कुर्मः, प्रसवपूर्वपरिचर्यातः प्रसवोत्तरपुनर्वासपर्यन्तं, प्रसवकालीनसेवाशृङ्खलां दीर्घं कुर्मः, रोगिणां कृते 'एकस्थानम्' मातृबालस्वास्थ्यसेवाः प्रदास्यामः च एतत् चिकित्सासेवाप्रतिरूपे परिवर्तनं प्रतिबिम्बयति।
प्रसूतिविज्ञानस्य स्त्रीरोगविज्ञानस्य च प्रसिद्धः विशेषज्ञः दुआन् ताओ एकस्मिन् भाषणेन सूचितवान् यत् - "अद्यतनस्य प्रसूतिसेवाः स्त्रीरोगविज्ञानस्य, प्रसूतिविज्ञानस्य, शिशुविज्ञानस्य च सम्पूर्णजीवनचक्रे एकस्मात् प्रसूतिव्यापारात् चिकित्सासेवासु परिवर्तनं कर्तुं अर्हन्ति।"
हाङ्गझौ प्रसूति-स्त्रीरोग-अस्पतालस्य प्रसूतिविभागस्य निदेशकः चाय युन् अपि अवदत् यत् - "विगतदशकेषु सार्वजनिकचिकित्सालयेषु मुख्यतया एतत् विषये ध्यानं दत्तम् आसीत् यत् गर्भिणीः प्रसवार्थं चिकित्सालये प्रवेशं कर्तुं शक्नुवन्ति वा। अधुना एतत् परिवर्तनं जातम् यत् तेषां जन्म कथं अधिकं आरामदायकं कर्तव्यम् इति प्रदत्त।
राष्ट्रियचिकित्साबीमाप्रशासनेन "प्रसूतिचिकित्सासेवामूल्यपरियोजनानां (परीक्षणस्य) स्थापनायाः मार्गदर्शिकाः" प्रकाशिताः । , "प्रसववेदनाशामक", "डौला प्रसव" तथा "परिवारसहचरता" इत्यादीनि पृथक् पृथक् वस्तूनि प्रसवप्रक्रियायाः कालखण्डे मातृसुखं सुधारयितुम् मातृकेन्द्रितमानवीयप्रसवसेवाः प्रदातुं चिकित्सासंस्थानां समर्थनं करिष्यन्ति।
जन्मदरस्य न्यूनतायाः सन्दर्भे चिकित्सासेवाक्षमतासु सुधारं कृत्वा निजीचिकित्सालयेषु सेवागुणवत्तास्तरस्य समीपं आनयितुं केन्द्रीकरणं सार्वजनिकचिकित्सालयेषु प्रसूतिविभागानाम् विकासाय नूतना दिशा अभवत्
सुझोउ मातृबालस्वास्थ्यचिकित्सालयस्य उद्घाटनेन प्रसूतिविज्ञानस्य स्त्रीरोगविज्ञानस्य च दुविधायाः समाधानार्थं गर्भिणीनां चिकित्साचिकित्सायाः सुविधायां गुणवत्तायां च सुधारः भवति। नगरस्य केन्द्रे स्थिते अस्मिन् आधुनिकचिकित्सासुविधाः, सम्पूर्णप्रबन्धनव्यवस्था च अस्ति ।
चिकित्सालयस्य आकारः, सुविधाः, सेवाः इत्यादयः लक्षणाः अग्रे चर्चायाः योग्याः सन्ति ।
- मापन: भिन्न-भिन्न-आवश्यकता-युक्तानां रोगी-समूहानां आवश्यकतानां पूर्तये पर्याप्तं विशालः अस्ति ।
- सुविधा: उन्नतसाधनं, यथा देशस्य बृहत्तमः परिवारशैल्याः प्रसवकक्षः, अन्तर्राष्ट्रीयस्तरस्य उन्नतचतुर्आयामी रङ्गअल्ट्रासाउण्ड् उपकरणम् च । एताः सुविधाः कुशलस्वास्थ्यसेवाप्रदानस्य समर्थनं कुर्वन्ति तथा च रोगीनां अनुभवं वर्धयन्ति।
- सेवते: व्यक्तिगतसेवाः भिन्न-भिन्न-आवश्यकतानां, चरणानां च कृते व्यक्तिगत-उपचार-योजनानि, परिचर्या-सेवाः च प्रदास्यन्ति ।
चिकित्सालयः आधुनिकीकरणस्य, कार्यात्मकक्षेत्रीकरणस्य, व्यक्तिगतसेवानां अन्येषां च साधनानां माध्यमेन प्रथमश्रेणीयाः मातृबालस्वास्थ्यसेवासंस्थां निर्माति।
- आधुनिकीकरणनिर्माणम् : १. वास्तुकलानिर्माणार्थं उन्नतप्रौद्योगिकीनां उपयोगं कुर्वन्तु, यथा बुद्धिमान् प्रबन्धनप्रणाली, स्वचालनसाधनम् इत्यादयः ।
- कार्यात्मक विभाजन : १. रोगिणां कृते अधिकसुलभसेवानुभवं प्रदातुं विभिन्नसेवाक्षेत्राणां विभाजनं कुर्वन्तु, यथा नवजातवार्डाः, प्रसवोत्तरपुनर्वासकेन्द्राणि, बालचिकित्सालयानि इत्यादयः।
- व्यक्तिगत सेवा : १. रोगी आवश्यकताः आयुः च आधारीकृत्य अनुकूलितचिकित्सासमाधानं नर्सिंगसेवा च प्रदातव्या।
अङ्कीयनवाचारः चिकित्सालयविकासस्य मूलदिशा अस्ति । अस्मिन् चिकित्सालये डिजिटलनिर्माणे सफलतां प्राप्तवती अस्ति तथा च प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन चिकित्सासेवानां गुणवत्तायां सुधारः कृतः यत् रोगिभ्यः अधिक-व्यक्तिगत-अनुभवं प्रदातुं शक्यते:
- देशस्य बृहत्तमः पारिवारिकः प्रसवकक्षः : १. आरामदायकं निवासयोग्यं च प्रसूतिवातावरणं निर्मातुं परिवारशैल्याः डिजाइनं स्वीकुर्वति ।
- अन्तर्राष्ट्रीयरूपेण उन्नतचतुर्आयामी रङ्ग अल्ट्रासाउण्ड् उपकरणम् : १. रोगिणां कृते अधिकसटीकं विस्तृतं च निदानं चिकित्सायोजना च प्रदातव्या।
अङ्कीयनिर्माणस्य दृष्ट्या अद्यापि चिकित्सालयानाम् अन्वेषणीयाः बहवः लाभाः सन्ति-
- ऑनलाइन चिकित्सासेवा मञ्चः : १. सेवादक्षतां सुविधां च सुधारयितुम् रोगिभ्यः ऑनलाइन नियुक्तिः, परामर्शः अन्यसेवाः च प्रदातुं शक्नुवन्ति।
- व्यक्तिगत चिकित्सा एप्प: . रोगिणां सहभागितायां सन्तुष्टिं च सुदृढं कर्तुं रोगिणां स्वास्थ्यप्रबन्धनं रोगनिवारणसेवाः च प्रदातुं।
मानवतावादी परिचर्या चिकित्सालयस्य मूलमूल्यं भवति, चिकित्सासेवाः प्रदातुं, समग्ररूपेण रोगी अनुभवे अपि ध्यानं ददाति:
- नवजात परिवार वार्ड : १. नवजातानां मातापितृणां च कृते आरामदायकं जीवनवातावरणं प्रदातुं, व्यावसायिकनर्सिंगसेवाः च प्रदातुं।
- प्रसवोत्तर पुनर्वास केन्द्र : १. मातृणां शीघ्रं स्वस्थतायां सहायतार्थं व्यावसायिकनर्सिंग-पुनर्वाससेवाः प्रदातव्याः।
जन्मदरस्य न्यूनतायाः चुनौतीयाः सम्मुखे, चिकित्सालयानाम् नवीनतां निरन्तरं कर्तुं, सेवायाः गुणवत्तायां सुधारं कर्तुं, रोगिभ्यः उत्तमं सेवानुभवं च प्रदातुं आवश्यकता वर्तते:
- व्यक्तिगतसेवाः प्रदातव्याः : १. रोगी आवश्यकताः आयुः च आधारीकृत्य अनुकूलितचिकित्सासमाधानं नर्सिंगसेवा च प्रदातव्या।
- सेवायाः गुणवत्तां सुधारयितुम् : १. प्रक्रियाणां अनुकूलनं कृत्वा कर्मचारिणां प्रशिक्षणं च सुधारयित्वा सेवायाः गुणवत्तां सुधारयितुम्, रोगीनां आवश्यकतानां पूर्तये च।
चिकित्सालयस्य प्रयत्नाः समाजे अधिकं स्वास्थ्यं कल्याणं च आनयिष्यति, चिकित्साक्षेत्रे निरन्तरं प्रगतिम् अपि प्रवर्धयिष्यति।
सारांशः - १. "डिलिवरी रोल" तः "एक-विरामसेवा" यावत् चिकित्सासेवाप्रतिरूपे प्रमुखाः परिवर्तनाः भवन्ति । अस्पतालेषु निरन्तरं नवीनतां कर्तुं, सेवागुणवत्तायां सुधारं कर्तुं, रोगिभ्यः उत्तमं सेवानुभवं च प्रदातुं आवश्यकता वर्तते।