लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विकासस्य समर्थनार्थं प्रतिभानां नियुक्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरविकाससुधारआयोगस्य सावधानीपूर्वकं संगठनस्य अन्तर्गतं प्रतिपक्षसमर्थन-आर्थिकसहकारसेवाकेन्द्रस्य मुक्तनियुक्तिप्रक्रिया २०२४ तमे वर्षे शरदऋतौ आधिकारिकतया आरब्धा भविष्यति एतत् न केवलं कार्यं, अपितु स्वप्नानां आरम्भबिन्दुः सामाजिकप्रगतेः चालकशक्तिः च अस्ति । कार्यस्य शीर्षकं नाम च सर्वं भविष्यस्य खिडकी अस्ति।

समाजे सम्मिलितुं योगदानं च दातुं वयं भवन्तं हार्दिकतया आमन्त्रयामः

पञ्जीकरणसमयः आगत्य २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १२ दिनाङ्के १७:०० वादने समाप्तः भवति । अस्मिन् काले कृपया आवेदनपत्रं सावधानीपूर्वकं भृत्वा सत्यानि वैधानि च सामग्रीनि प्रस्तूयताम् येन सुनिश्चितं भवति यत् भवान् भर्तीशर्ताः पूरयति।

लिखितपरीक्षा : मूलभूतसार्वजनिकक्षमतायाः परीक्षणं कुर्वन्तु

बन्दपुस्तकस्य लिखितपरीक्षा भवतः मूलभूतसार्वजनिकक्षमतानां परीक्षणं करोति 60 इति स्कोरः उत्तीर्णाङ्करूपेण एव उपयुज्यते। परिणामघोषणा बीजिंगनगरविकाससुधारआयोगस्य जालपुटे घोषिता भविष्यति।

साक्षात्कारः - भवतः समग्रगुणानां व्यापकं मूल्याङ्कनम्

साक्षात्कारः भवतः समग्रक्षमतायाः कार्यसङ्गतिः च परीक्षितुं केन्द्रितः अस्ति, स्कोरिंग् शतबिन्दुव्यवस्थायाः आधारेण भवति, यत्र ६० अंकाः उत्तीर्णाङ्काः भवन्ति । अत्र विविधाः साक्षात्कारविधयः सन्ति, ये भवतः संचारकौशलस्य, सामूहिककार्यक्षमतायाः, सामाजिकदायित्वस्य विषये चिन्तनस्य च परीक्षणं करिष्यन्ति।

शारीरिकपरीक्षा : स्वस्थं शरीरं सर्वोत्तमः सहायकः भवति

ये शारीरिकपरीक्षायां भागं ग्रहीतुं दृढनिश्चयाः सन्ति, तेषां निर्दिष्टसमये निर्दिष्टे चिकित्सालये शारीरिकपरीक्षां सम्पन्नं कर्तव्यम्। योग्यकर्मचारिणः निरीक्षणलक्ष्यरूपेण सूचीबद्धाः भविष्यन्ति।

परीक्षा : स्वस्य सारं गभीरं ज्ञातव्यम्

विभागः निरीक्षणं कर्तुं, भवतः कार्मिकसञ्चिकानां समीक्षां कर्तुं, प्रासंगिककर्मचारिभिः सह संवादं कर्तुं, राजनैतिकप्रदर्शनस्य, नैतिकचरित्रस्य, शिक्षणक्षमतायाः इत्यादीनां सत्यापनार्थं, भवतः विकासप्रक्षेपवक्रस्य व्यापकरूपेण मूल्याङ्कनार्थं च कार्मिकविभागस्य आयोजनं करोति।

पूरकः - सज्जानां कृते अवसराः सर्वदा आगच्छन्ति

यस्मिन् सन्दर्भे आवेदकः शारीरिकपरीक्षायां वा निरीक्षणे वा असफलः भवति अथवा आवेदकः स्वेच्छया त्यजति तर्हि समग्रप्रदर्शनस्य दृष्ट्या अभ्यर्थिनः उच्चतः निम्नपर्यन्तं क्रमेण पूरिताः भविष्यन्ति।

प्रकटीकरणम् : साक्षी निष्पक्षता पारदर्शिता च

प्रचारकालस्य समाप्तेः अनन्तरं नियुक्तानां कर्मचारिणां अन्तिमभाग्यस्य घोषणा बीजिंगनगरविकाससुधारआयोगस्य जालपुटे भविष्यति।

रोजगारस्य औपचारिकतां गच्छन्तु : आधिकारिकतया नूतनयात्रायाः आरम्भं कुर्वन्तु

रोजगारप्रक्रियाः सम्पन्नं कृत्वा भवान् सार्वजनिकसंस्थायाः औपचारिकसदस्यः भविष्यति, सार्वजनिकसंस्थानां कृते बीजिंगस्य वेतनकल्याणव्यवस्थायाः आनन्दं लप्स्यते, तथा च नियमानुसारं संस्थायाः सह सार्वजनिकसंस्थानियोगानुबन्धे हस्ताक्षरं करिष्यति। ताजानां स्नातकानाम् परिवीक्षा-सेवाकाल-प्रबन्धनं कार्यान्वितुं आवश्यकम् अस्ति ।

भवतः सम्मिलितस्य, एकत्र उत्तमं भविष्यं च निर्मातुं प्रतीक्षामहे!

2024-09-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता