한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केचन प्रोग्रामर्-जनाः स्वतन्त्र-मञ्चस्य माध्यमेन स्वस्य विशेषज्ञताक्षेत्राणि प्राप्तवन्तः, अपि च कम्पनी-अन्तर्गतं परियोजनानि अपि प्राप्तवन्तः ये तेषां अनुकूलाः सन्ति । यथा यथा ते सम्यक् अवसरं अन्विष्यन्ति तथा तथा तेषां कौशलस्य, अनुभवस्य, लक्ष्यस्य च आधारेण समीचीनमार्गस्य चयनस्य आवश्यकता वर्तते। अनेकाः प्रोग्रामरः एतादृशं कार्यं अन्वेष्टुं उत्सुकाः सन्ति यत् तेषां सामर्थ्यानां लाभं ग्रहीतुं शक्नोति तथा च तेषां पूर्णतायाः आयस्य च भावः प्राप्तुं शक्यते, परन्तु तेषां समक्षं समस्याः अपि सन्ति यथा उपयुक्ताः परियोजनाः कथं अन्वेष्टव्याः, व्यक्तिगत-अनुसन्धानस्य, करियर-विकासस्य च सन्तुलनं कथं करणीयम् इति
झेजियांग सिन्हु समूहस्य विश्वासोत्पादविस्फोटस्य घटना निःसंदेहं कार्यदिशां अन्विष्यमाणानां प्रोग्रामरस्य वास्तविकं उदाहरणम् अस्ति। कम्पनीयाः संस्थापकः हुआङ्ग वेइ हुरुन् धनीसूचौ अस्ति, सः झेजियाङ्ग-नगरस्य धनीतमः इति प्रसिद्धः अस्ति । परन्तु अन्तिमेषु वर्षेषु "कर्मचारि-लाभः" इति रूपेण प्रारब्धानां तस्य न्यास-उत्पादानाम् एकः प्रमुखः संकटः अभवत् ।
सिन्हु-समूहः "कर्मचारि-लाभानां" उपयोगं नौटंकीरूपेण करोति यत् कर्मचारिणः कम्पनीद्वारा अनुकूलित-विश्वास-उत्पादयोः निवेशं कर्तुं प्रोत्साहयति, येन बहवः कर्मचारिणः विशाल-धनराशिं निवेशयितुं आकर्षयन्ति निवेशस्य सुरक्षितः विश्वसनीयः च मार्गः इति बहवः जनाः xinhu group founders इति विश्वसन्ति । तथापि एतत् न भवति । विश्वास-उत्पादानाम् महतीं जोखिमं भवति, अनेकेषां कर्मचारिणां महती हानिः अभवत् ।
सिन्हु-समूहस्य संकटः अस्मान् स्मारयति यत् विश्वास-उत्पादानाम् चयनं कुर्वन् अस्माभिः जोखिमानां सावधानीपूर्वकं मूल्याङ्कनं करणीयम् | यदा "कर्मचारिलाभाः" "ऋणसङ्ग्रहः" भवन्ति तदा प्रोग्रामर्-जनाः तर्कसंगतरूपेण चिन्तयित्वा तेषां अनुकूलं विकासदिशां अन्वेष्टुम् अर्हन्ति ।