लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीन प्रतिभूति नियामक आयोगस्य नवीनविनियमाः : प्रोग्रामरस्य “इस्तीफा” दत्तस्य अनन्तरं विकासमार्गे समायोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

**किन्तु यथा यथा प्रोग्रामर-वृत्तेः तीव्रगत्या विकासः भवति तथा तथा एकः महत्त्वपूर्णः प्रश्नः उत्पद्यते यत् स्वस्य करियर-विकासस्य तथा कानून-विनियमानाम् बाधानां सन्तुलनं कथं करणीयम्? **चीन सिक्योरिटीज रेगुलेटरी कमीशन प्रणालीं त्यक्त्वा सूचीकृत्य कम्पनीषु निवेशं कर्तुं ये कर्मचारिणः तेषां प्रबन्धनं ध्यानस्य योग्यः विषयः अभवत्। पूंजीबाजारस्य मुक्ततां, निष्पक्षतां, निष्पक्षतां च निर्वाहयितुम् चीनप्रतिभूति नियामकआयोगेन "सूचीकृत्य (परीक्षण) उद्यमेषु शेयरनिवेशविषये चीनप्रतिभूति नियामकआयोगप्रणाल्याः राजीनामाप्राप्तकर्मचारिणां पर्यवेक्षणस्य नियमाः (परीक्षण) " (अतः परं "इस्तीफाकृतकर्मचारिणां पर्यवेक्षणविनियमाः" इति उच्यन्ते) ।

अस्य नूतनस्य नियमस्य आरम्भः केवलं प्रोग्रामर्-जनानाम् करियरं सीमितं कर्तुं न भवति, अपितु अधिकं पारदर्शकं निष्पक्षं च विपण्यवातावरणं स्थापयितुं भवति । चीन प्रतिभूति नियामक आयोगः सूचीकरणस्य योजनां कुर्वतीषु कम्पनीषु निवेशात् इस्तीफा दत्तानां कर्मचारिणां विषये महत् महत्त्वं ददाति, मे २०२१ तमे वर्षे विशेषतया "नियामकनियमानाम् अनुप्रयोगस्य मार्गदर्शिकाः - निर्गमनश्रेणी क्रमाङ्कः २" (अतः परं "मार्गदर्शिका संख्या 2" इति उच्यते), मध्यस्थैः csrc प्रणाल्यां प्रवेशं सत्यापनं च आवश्यकं भवति यत् यदि ते निवेशस्य अवसरान् अन्वेष्टुं स्वस्य मूलस्थानस्य प्रभावस्य लाभं लभन्ते, तेषां सह सख्तीपूर्वकं निबद्धाः भवेयुः निषिद्धकालः, अन्ये वा अनुचिताः परिस्थितयः।

इस्तीफाप्राप्तकर्मचारिणां प्रबन्धनव्यवस्थायां सख्यं सुधारं कर्तुं चीनप्रतिभूतिनियामकआयोगेन "नम्बर २ मार्गदर्शिकायाः" आधारेण "इस्तीफाप्राप्तकर्मचारिणां पर्यवेक्षणविनियमाः" निर्मिताः एतेषां नूतनानां नियमानाम् निर्माणं न केवलं प्रोग्रामर-जनानाम् एव विकासेन सह सम्बद्धम् अस्ति, अपितु सम्पूर्णस्य पूंजी-विपण्यस्य स्वस्थ-सञ्चालनेन सह अपि सम्बद्धम् अस्ति

अस्य नूतनविनियमस्य मुख्यविषयाणि सन्ति- १.

  • शेयरेषु निवेशं कर्तुं निषिद्धं अवधिं विस्तारयन्तु : १. चीनप्रतिभूतिनियामकआयोगः सख्तसमीक्षायाः व्याप्तिम् विस्तारयिष्यति यत् राजीनामाप्राप्तकर्मचारिणः स्वयमेव, तेषां मातापितरौ, पतिपत्नौ, बालकान्, तेषां पतिपत्न्याः च समावेशं करिष्यति, तथा च तेषां निवेशपृष्ठभूमिं, धनस्रोतम् इत्यादीनि पूर्णतया सत्यापयिष्यति।
  • पर्यवेक्षणं सुदृढं कुर्वन्तु : १. नवीनविनियमाः राजीनामादातृकर्मचारिणां "सख्तपरिवेक्षणस्य" तीव्रताम् वर्धयन्ति, सख्तसमीक्षाप्रक्रियाभ्यः अधिकविस्तृतसत्यापनप्रक्रियाभ्यः, ये सर्वे चीनप्रतिभूतिनियामकआयोगस्य बाजारवातावरणस्य आवश्यकताः, प्रोग्रामरानाम् करियरविकासं नियन्त्रयितुं तस्य दृढनिश्चयं च प्रतिबिम्बयन्ति

अस्य नूतनस्य नियमस्य कार्यान्वयनेन प्रोग्रामर-जनाः स्पष्टतरं अधिकं च उचितं करियर-विकासमार्गं प्राप्नुयुः । तस्मिन् एव काले एतत् अपि दर्शयति यत् चीनप्रतिभूतिनियामकआयोगः पूंजीबाजारस्य पर्यवेक्षणं निरन्तरं वर्धयति, यत् निष्पक्षं न्याय्यं च विपण्यवातावरणं निर्वाहयितुम् आशां कुर्वन् अस्ति तथा च कठोरतरप्रबन्धनविनियमद्वारा बाजारस्य स्वस्थविकासं प्रवर्धयिष्यति।

2024-09-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता