लोगो

गुआन लेई मिंग

तकनीकी संचालक |

करसुधारः “अनुकूलनात्” सहमतिपर्यन्तं ततः “सशक्तिकरणं” यावत् ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान करव्यवस्था प्राचीनवास्तुसंरचना इव अस्ति अस्य केन्द्रं राष्ट्रिय आयचक्रे करस्य एकाग्रता अस्ति, तस्याः स्तम्भः च निगमकरदातृणां वर्चस्वयुक्ता करसंरचना अस्ति परन्तु एतेन घरेलुकरस्य केन्द्रीकरणं उत्पादनसम्बद्धतायाः प्रति पक्षपातपूर्णं जातम्, अतः निगमप्रतिस्पर्धा, आर्थिकदक्षता च निरुद्धा अभवत्

करसुधारः केवलं सरलं "अनुकूलन" कार्यवाही नास्ति यत् सामाजिकसमतायाः आर्थिकदक्षतायाः च मध्ये यथार्थतया सन्तुलनं प्राप्तुं विद्यमानवित्तव्यवस्थायां मौलिकपरिवर्तनस्य आवश्यकता वर्तते।

राष्ट्रिय-आय-सञ्चार-लिङ्कात् उपभोग-सेवा-लिङ्कपर्यन्तं : १.

"साझाकरस्य साझेदारी अनुपातस्य अनुकूलनं" करव्यवस्थासुधारस्य एकः एव चरणः अस्ति । एतादृशं "अनुकूलनं" अधिकं यावत् गभीरतया नूतनानां करदिशानां अन्वेषणं कर्तव्यं तस्य करसंरचनायाः परिवर्तनं आर्थिकदक्षतां च कथं प्रवर्तयितुं शक्यते इति विचारः करणीयः।

अन्तिमेषु वर्षेषु राज्येन वित्तव्यवस्थासुधारस्य नूतनविचारानाम् अपि सक्रियरूपेण अन्वेषणं कृतम् अस्ति । यथा - करसाझेदारी उपभोगस्थानसिद्धान्ते आधारितं भवति, करसाझेदारी जनसंख्यासिद्धान्ते आधारितं भवति इत्यादि । एतेषु सुधारणेषु करविनियोगं स्थानीयसामाजिकविकासेन सह संयोजनं कर्तुं, संतुलितं क्षेत्रीयआर्थिकविकासं प्रवर्धयितुं, क्षेत्रीयवित्तीयअन्तरालानि संकीर्णं कर्तुं च प्रयतन्ते

**"सशक्त सहमति सरकार": १.

सामाजिकप्रगतेः प्रवर्धनार्थं दृढवित्तीयशक्तिः महत्त्वपूर्णः कारकः अस्ति, तथा च केवलं सर्वकारस्य समाजस्य च मध्ये सहमतिसम्बन्धं स्थापयित्वा एव अधिकं प्रभावी करप्रबन्धनं प्राप्तुं शक्यते

**भविष्यस्य करव्यवस्थासुधारस्य विषये विचाराः : **

नूतनकरव्यवस्थासुधारस्य निम्नलिखितविषयेषु विचारः करणीयः अस्ति।

  • "अनुकूलनात्" "सशक्तिकरणम्" यावत् : १. सुधारस्य लक्ष्यं सामाजिकविकासस्य सशक्तिकरणं भवति, न केवलं करविनियोगानुपातानाम् "अनुकूलीकरणं" । सर्वकारेण व्यापककरसंरचनायाः अन्वेषणं कर्तव्यम्, यथा उपभोगे सेवासु च करं गृह्णीयात्, यत् आर्थिकवृद्धिं सामाजिकविकासं च प्रवर्धयितुं साहाय्यं करिष्यति।
  • **सहमतिः सामाजिकभागीदारी च : ** करसुधारः एकः जटिलः सामाजिकः विषयः अस्ति यस्मिन् सुधारस्य दिशां प्रभावीरूपेण प्रवर्धयितुं सर्वकारस्य समाजस्य च सहभागितायाः आवश्यकता वर्तते।

एतत् केवलं करप्रबन्धनं न भवति, अपितु महत्त्वपूर्णं यत् एतत् सामाजिकसमतायाः आर्थिकदक्षतायाः च अनुसरणं सर्वकारस्य प्रतिनिधित्वं करोति । सामाजिकविकासे करव्यवस्थासुधारः निरन्तरं अन्वेषणस्य सुधारस्य च प्रक्रिया अस्ति अभ्यासात् अनुभवान् पाठं च निरन्तरं सारांशतः कृत्वा क्रमेण सशक्तस्य सहमति-आधारितस्य सर्वकारस्य लक्ष्यं प्राप्तुं आवश्यकम्।

2024-09-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता