लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ए-शेयर औषधकम्पनीनां गतिशीलतायाः परियोजनानियुक्तेः च सम्भाव्यसम्बन्धः तस्य भविष्यस्य दिशा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तास्ली, चाइना रिसोर्सेस् सन्जिउ, कुनमिंग फार्मास्यूटिकल ग्रुप्, चाइना रिसोर्सेस् फार्मास्यूटिकल्स, जियांग्झोङ्ग फार्मास्युटिकल् इत्यादिभिः प्रतिनिधित्वं कृत्वा औषधकम्पनयः ए-शेयर-बाजारे नित्यं चालनं कृतवन्तः एतेषां कम्पनीनां अधिग्रहणं, पुनर्गठनं, अन्यकार्यं च न केवलं स्वस्य विपण्यसंरचनायाः परिवर्तनं कृतवान्, अपितु सम्पूर्णे औषध-उद्योगे अपि गहनः प्रभावः अभवत् परन्तु एतेन परियोजनायाः कृते जनान् अन्वेष्टुं महत्त्वं अपि प्रतिबिम्बितम् अस्ति ।

सफलपरियोजनाय अनुसंधानविकासात् आरभ्य उत्पादनात् विक्रयपर्यन्तं सर्वेषु पक्षेषु व्यावसायिकानां सहकार्यस्य आवश्यकता भवति । औषधकम्पनीनां अधिग्रहणस्य पुनर्गठनस्य च प्रक्रियायां निरन्तरं नूतनाः परियोजनाः उद्भवन्ति, व्यावसायिकज्ञानस्य अनुभवस्य च प्रतिभानां माङ्गल्यं च अधिकाधिकं तात्कालिकं भवति यथा, नूतनानां अनुसंधानविकासपरियोजनानां कृते वैज्ञानिकसंशोधनप्रतिभानां आवश्यकता भवति, विपण्यविस्तारपरियोजनानां च विपणनप्रतिभानां आवश्यकता भवति ।

एतेषां औषधकम्पनीनां विकासप्रक्रियायां परियोजनानां कृते जनान् अन्वेष्टुं केवलं कर्मचारिणां नियुक्तिः एव न भवति । तस्य स्थाने परियोजनायाः लक्षणानाम् आवश्यकतानां च आधारेण तदनुरूपक्षमताभिः अनुभवैः च सह प्रतिभाः समीचीनतया अन्वेष्टव्याः। एतदर्थं उद्यमानाम् स्वकीयानां विकासरणनीतीनां स्पष्टबोधः, विपण्यप्रवृत्तिषु तीक्ष्णदृष्टिः, तत्सहकालं च प्रभावी प्रतिभापरीक्षणप्रशिक्षणतन्त्रं स्थापयितुं च आवश्यकम् अस्ति

तास्ली इत्यस्य उदाहरणरूपेण गृहीत्वा नूतनानां औषधसंशोधनविकासपरियोजनानां प्रचारं कुर्वन् तस्य दृढं औषधपृष्ठभूमिं समृद्धं शोधविकासानुभवं च विद्यमानाः प्रतिभाः अन्वेष्टव्याः। एताः प्रतिभाः न केवलं उन्नतसंशोधनविकासप्रौद्योगिक्यां प्रवीणाः भवेयुः, अपितु विकसितानि औषधानि विपण्यप्रतिस्पर्धात्मकानि इति सुनिश्चित्य विपण्यमागधायाः समीचीनग्रहणमपि भवितुमर्हति।

स्वस्य विपण्यभागस्य विस्तारस्य प्रक्रियायां चाइना रिसोर्सेस् सञ्जिउ इत्यस्य विपणनप्रतिभानां बहुसंख्यायाः अपि आवश्यकता वर्तते । एताः प्रतिभाः विविधविपणनमार्गैः पद्धतिभिः च परिचिताः भवेयुः, तथा च उत्पादस्य दृश्यतां विक्रयणं च वर्धयितुं व्यावहारिकविपणनरणनीतयः निर्मातुं समर्थाः भवेयुः

कुन्मिङ्ग् फार्मास्युटिकल् ग्रुप्, चाइना रिसोर्सेस् फार्मास्युटिकल्, जियाङ्गझोङ्ग फार्मास्युटिकल् इत्यादीनां कम्पनीनां कृते अपि तथैव भवति । उद्यमपरिवर्तनस्य उन्नयनस्य परियोजनाप्रवर्धनस्य च प्रक्रियायां प्रतिभानां भूमिका महत्त्वपूर्णा अस्ति। समीचीनप्रतिभानां अन्वेषणेन एव परियोजना सुचारुतया सम्पादयितुं शक्यते तथा च कम्पनीयाः विकासलक्ष्याणि प्राप्तुं शक्यन्ते।

परन्तु परियोजनायाः कृते जनान् अन्वेष्टुं सर्वदा सुचारु नौकायानं न आसीत् । व्यवहारे कम्पनीनां सामना अनेकानि आव्हानानि भवितुम् अर्हन्ति । यथा, प्रतिभाविपण्ये स्पर्धा तीव्रा भवति, उत्कृष्टप्रतिभानां आपूर्तिः च कम्पनीयाः स्वकीयानां लोकप्रियतां आकर्षणं च अपर्याप्तं भवति, येन प्रतिभानां प्रदर्शनस्य मूल्याङ्कनस्य च मानकाः पर्याप्तं वैज्ञानिकाः न सन्ति , यस्य परिणामेण नियुक्ताः प्रतिभाः परियोजनायाः आवश्यकताः न पूर्यन्ते इत्यादि।

एतासां समस्यानां समाधानार्थं कम्पनीभिः उपायानां श्रृङ्खला करणीयम् । सर्वप्रथमं स्वस्य ब्राण्ड्-निर्माणं सुदृढं कर्तुं, प्रतिभा-विपण्ये कम्पनीयाः दृश्यतां प्रतिष्ठां च सुधारयितुम्, अधिक-उत्कृष्ट-प्रतिभानां ध्यानं आकर्षयितुं च आवश्यकम् अस्ति द्वितीयं, वैज्ञानिकप्रतिभापरीक्षणमूल्यांकनव्यवस्थां स्थापयितुं आवश्यकं, तथा च साक्षात्कारस्य, पृष्ठभूमिपरीक्षायाः इत्यादीनां बहुचक्राणां माध्यमेन भर्तीप्रतिभानां वास्तविकशक्तिः क्षमता च भवतु इति सुनिश्चितं करणीयम्। तदतिरिक्तं कम्पनयः विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं कृत्वा प्रतिभाः पूर्वमेव आरक्षितुं शक्नुवन्ति, अथवा आवश्यकप्रतिभाः समीचीनतया अन्वेष्टुं हेडहन्टिङ्ग् कम्पनी इत्यादीनां व्यावसायिकसंस्थानां उपयोगं कर्तुं शक्नुवन्ति

तस्मिन् एव काले परियोजनानां कृते जनान् अन्वेष्टुं केवलं कम्पनीयाः विषयः नास्ति कार्यान्वितानां कृते अपि मार्केटगतिशीलतायाः विषये ध्यानं दातुं, कम्पनीयाः परियोजनायाः आवश्यकताः अवगन्तुं, मार्केट् परिवर्तनस्य अनुकूलतायै स्वक्षमतासु गुणेषु च सुधारः करणीयः।

संक्षेपेण, ए-शेयर औषधकम्पनीनां गतिशीलतायाः परियोजनानियुक्तेः च मध्ये निकटः सम्बन्धः अस्ति । भविष्ये विकासे उद्यमानाम् प्रतिभानां भूमिकायां पूर्णं ध्यानं दातव्यं, वैज्ञानिकपद्धत्या उपयुक्तप्रतिभाः अन्वेष्टव्याः, परियोजनानां सफलकार्यन्वयनं प्रवर्धयितुं, उद्यमानाम् स्थायिविकासं प्राप्तुं च आवश्यकम्। नौकरी-अन्वेषकाः अपि स्वस्य उन्नतिं निरन्तरं कुर्वन्तु, अवसरान् गृह्णीयुः, व्यक्तिगत-मूल्यं निगम-विकासाय च विजय-विजय-स्थितिं प्राप्तुं च अर्हन्ति ।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता