한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयलेखादृष्ट्या बर्कशायर हैथवे इत्यस्य वित्तीयविवरणानि तस्य निवेशविन्यासे समायोजनं प्रदर्शयन्ति । एतत् समायोजनं एप्पल् इत्यस्य भविष्यस्य विकासस्य मूल्याङ्कनस्य अथवा समग्रसम्पत्त्याः आवंटनस्य अनुकूलनस्य आधारेण भवितुम् अर्हति । परन्तु दान बिन्, डुआन् योङ्गपिङ्ग् च उक्तवन्तौ यत् तेषां धारणानि न्यूनीकर्तुं योजना नास्ति, यत् विभिन्ननिवेशकानां निर्णयानां रणनीतीनां च भेदं प्रतिबिम्बयति।
परन्तु यदा वयं परियोजनानां कृते जनान् अन्वेष्टुं घटनां प्रति अस्माकं दृष्टिकोणं प्रेषयामः तदा वयं ज्ञातुं शक्नुमः यत् केचन समानाः तर्काः सन्ति । परियोजनाप्रारम्भचरणस्य समये समीचीनप्रतिभायाः अन्वेषणं निवेशलक्ष्यस्य चयनं इव भवति । व्यावसायिककौशलम्, अनुभवः, सामूहिककार्यक्षमता इत्यादयः विविधकारकाणां व्यापकरूपेण विचारः करणीयः । यथा निवेशकाः कम्पनीयाः मूल्यस्य आकलनं कुर्वन्ति तथा परियोजनाप्रायोजकाः अपि आकलनं कुर्वन्ति यत् सम्भाव्यप्रतिभागिनः परियोजनायाः अपेक्षितं मूल्यं आनेतुं शक्नुवन्ति वा इति।
अपि च परियोजनायाः कृते जनान् अन्वेष्टुं प्रक्रिया सुचारुरूपेण नौकायानं न भवति । कदाचित् प्रतिभायाः अभावः भवति, यस्य कृते अन्वेषणव्याप्तिः विस्तृता वा परियोजनायाः आवश्यकताः अपेक्षाः च समायोजयितुं वा आवश्यकम् अस्ति । निवेशे विपण्यस्य उतार-चढावस्य सामना कुर्वन् रणनीतयः समायोजयितुं सदृशम् अस्ति । यदा उच्चगुणवत्तायुक्तानि निवेशलक्ष्याणि विपण्यां दुर्लभानि भवन्ति तदा निवेशकानां निवेशमानकानां लक्ष्याणां च पुनः परीक्षणस्य आवश्यकता भवितुम् अर्हति ।
तदतिरिक्तं परियोजनानियुक्तेः सफलता प्रतिभायाः आवश्यकतानां स्पष्टपरिभाषायां बहुधा निर्भरं भवति । निवेशे इव निवेशलक्ष्याणां जोखिमसहिष्णुतायाः च विषये स्पष्टं भवितुं महत्त्वपूर्णम् अस्ति । यदि परियोजनायाः कृते आवश्यकप्रतिभानां कौशलस्य गुणवत्तायाः च आवश्यकताः अस्पष्टाः सन्ति तर्हि परियोजनायाः प्रगतेः बाधायाः सम्भावना वर्तते।
तत्सह परियोजनायाः कृते जनान् अन्विष्यमाणे दीर्घकालीनविकासस्य अपि विचारः करणीयः । केवलं वर्तमान आवश्यकतानां पूर्तये भवन्तः त्वरितविकल्पं कर्तुं न शक्नुवन्ति यथा दीर्घकालीननिवेशकाः कम्पनीयाः दीर्घकालीनमूल्ये ध्यानं ददति तथा भविष्ये परियोजनानां मूल्यं निरन्तरं निर्मातुं प्रतिभानां क्षमतायां ध्यानं दातव्यम्।
संक्षेपेण, यद्यपि बफेट् इत्यनेन एप्पल्-धारकाणां न्यूनीकरणं परियोजनानियुक्तिः च द्वौ भिन्नौ क्षेत्रौ इति भासते तथापि निर्णयप्रक्रियायां, जोखिममूल्यांकने, भविष्यस्य अपेक्षासु च केचन समानताः सन्ति एतानि सामान्यतानि अस्मान् सन्दर्भार्थं नूतनानि दृष्टिकोणानि अनुभवानि च प्रददति।