한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं झाओमहोदयायाः अनुभवस्य विषये वदामः । सा दशवर्षेभ्यः परं नूतनस्य दूरभाषस्य निःशुल्कप्रतिस्थापनसेवायाः आनन्दं लभते इति आशां कुर्वन्ती महता अपेक्षायाः सह गोल्ड कृतज्ञतापत्रं धारयति। परन्तु यदा सा अस्मिन् वर्षे जुलैमासे व्यापारिणा सह सम्पर्कं कृतवती तदा सा विविधकारणात् अङ्गीकृता, यथा "चालानस्य तिथिः न मेलति स्म" तथा च "मोचनसमयः समाप्तः" इति एतत् न केवलं उपभोक्तृ-अधिकारस्य अवहेलना एव, अपितु वणिक्-प्रतिज्ञानां, पूर्तये च विशालं अन्तरं प्रतिबिम्बयति ।
कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् घटनां पश्यामः । अत्यन्तं प्रतिस्पर्धात्मके प्रौद्योगिकी-उद्योगे प्रोग्रामर्-जनाः अनेकानां आव्हानानां सामनां कुर्वन्ति । तेषां स्वकौशलस्य निरन्तरं सुधारः करणीयः, द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकीवातावरणस्य अनुकूलनं च आवश्यकं यत् तेषां इष्टकार्यं अन्वेष्टुं शक्यते । यथा झाओ महोदया सुवर्णपत्रं धारयति परन्तु स्वस्य दूरभाषस्य स्थाने नूतनं कार्डं स्थापयितुं इच्छां साक्षात्कर्तुं असमर्था अस्ति, तथैव प्रोग्रामर्-जनाः यद्यपि तेषां कतिपयानि क्षमतानि ज्ञानं च सन्ति तथापि विविधकारणानां कारणात् योग्यं प्राप्तुं कष्टं प्राप्नुवन्ति, यथा विपण्यमागधायां परिवर्तनं, तकनीकीदिशायां समायोजनं इत्यादयः कार्यस्य अवसराः।
सारतः, सुश्री झाओ इत्यस्याः अनुभवः प्रोग्रामरस्य कार्यानुसन्धानं च द्वयोः अपि अपेक्षायाः वास्तविकतायाः च अन्तरं सम्मिलितं भवति । सुश्री झाओ स्वस्य सुवर्णकार्डेन सह नूतनं वातानुकूलकं प्राप्तुं आशास्ति, प्रोग्रामर्-जनाः च स्वक्षमतायाः आधारेण स्वस्य आदर्शं कार्यं प्राप्तुं आशां कुर्वन्ति । परन्तु वास्तविकता प्रायः अपेक्षितानुसारं न भवति। अस्मिन् क्रमे सूचनाविषमता, अस्पष्टनियमा, बाह्यवातावरणे अनिश्चितता च सर्वे लक्ष्यसाधने बाधकाः भवितुम् अर्हन्ति ।
अग्रे विश्लेषणेन ज्ञातं यत् सुश्री झाओ इत्यनेन यत् व्यावसायिकपुशबैकं सम्मुखीकृतम् तत् नियुक्तिदातृणां अयुक्तानां माङ्गल्याः अथवा अस्पष्टमानकानां सदृशम् आसीत् यत् प्रोग्रामर्-जनाः कार्य-अन्वेषण-प्रक्रियायाः समये सम्मुखीभवन्ति व्यापारिणः स्वस्य दूरभाषं प्रतिस्थापयितुं प्रतिज्ञां पूरयितुं नकारयितुं विविधानि बहानानि उपयुञ्जते, तथा च नियुक्तिदातारः अत्यधिकशैक्षणिकयोग्यतायुक्ताः, अयुक्तकार्यानुभवस्य आवश्यकतां च विद्यमानाः बहवः सम्भाव्यप्रोग्रामरान् निवर्तयितुं शक्नुवन्ति उपभोक्तृक्षेत्रे वा कार्यक्षेत्रे वा एषा अयुक्तघटना न्यायस्य अखण्डतायाः च सिद्धान्तान् क्षीणं करोति ।
तस्मिन् एव काले झाओमहोदयायाः प्रकरणं अस्मान् स्मारयति यत् अस्माभिः किमपि निर्णयं कुर्वन् वा कतिपयानि प्रतिबद्धतानि स्वीकुर्वन् वा सावधानता, स्पष्टं मनः च स्थापनीयम् । प्रोग्रामर्-जनानाम् अपि तथैव भवति । कार्यदिशां चयनं कुर्वन् नूतनाः प्रौद्योगिकीः च शिक्षन्ते सति भवद्भिः मार्केट्-आवश्यकतानां उद्योग-प्रवृत्तीनां च पूर्णतया अवगमनं करणीयम्, तथा च प्रवृत्तिषु अन्ध-अनुसरणं वा अप्रचलित-प्रौद्योगिक्यां अत्यधिक-ऊर्जायाः निवेशः वा परिहारः करणीयः
संक्षेपेण, यद्यपि सुश्री झाओ इत्यस्याः ग्री प्रतिस्थापनकाण्डस्य प्रोग्रामरस्य कार्यानुसन्धानस्य च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन वयं ज्ञातुं शक्नुमः यत् ते मूलतः समानाः सन्ति, तथा च उभयम् अपि एकस्मिन् परिसरे जनानां सफलतायाः अन्वेषणं प्रतिबिम्बयति सामाजिकवातावरणं अस्माकं स्वहितैः लक्ष्यैः च सम्मुखीकृताः दुविधाः, आव्हानाः च। अस्माभिः तस्मात् शिक्षितव्यं, समाजे परिवर्तनस्य अनुकूलतां प्राप्तुं अस्माकं सामनाक्षमतासु सुधारं कर्तुं प्रयतितव्यम्।