한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुआंगझौ यूलियन अन्तर्राष्ट्रीयविद्यालयस्य (guis) सुचारु उद्घाटनं न केवलं शिक्षाक्षेत्रे नान्शामण्डलस्य सामरिकविन्यासं प्रदर्शयति, अपितु क्षेत्रीयशिक्षाविकासेन सह व्यक्तिगतप्रौद्योगिकीविकासस्य संयोजनं कृत्वा एकस्य प्रतिरूपस्य मञ्चं अपि प्रदाति। राष्ट्रीयमुख्यपरियोजनासु अन्यतमत्वेन guis इत्यस्य स्थापना विदेशेषु प्रत्यागतानां छात्राणां बालकानां शैक्षिकआवश्यकतानां विषये बलं प्रतिबिम्बयति, तथैव विदेशीयकर्मचारिणां, हाङ्गकाङ्ग, मकाओ, ताइवानदेशेषु पञ्जीकृतानां छात्राणां बालकानां शिक्षायाः व्यापकं कवरेजं प्रतिबिम्बयति , तथा च गुआङ्गडोङ्ग-नगरे कार्यं कुर्वन्तः विदेशेषु चीनदेशीयानां बालकाः। विद्यालयः हाङ्गकाङ्ग-उद्योगव्यापारविभागेन प्रमाणितं "हाङ्गकाङ्गसेवाप्रदाता" मानकं स्वीकरोति यत् के-१२ पूर्णवर्षशिक्षाव्यवस्थां प्रदाति यत् शिक्षायाः गुणवत्ता अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति इति सुनिश्चितं करोति।
नूतनपरिसरस्य निर्माणं बृहत्प्रमाणेन भवति, यस्य कुलनिर्माणक्षेत्रं प्रायः एकलक्षवर्गमीटर् अस्ति तथा च 2,200 छात्राणां निवासः भविष्यति इति अपेक्षा अस्ति, एतेन न केवलं ग्वाङ्गझौ-नगरे विदेशीयशिक्षायाः विकासे नूतनं गतिं प्रविशति, अपितु क व्यक्तिगतप्रौद्योगिकीविकासाय व्यापकं मञ्चम्। guis इत्यस्य सफलतायाः माध्यमेन एतत् कल्पनीयं यत् भविष्ये अधिकानि विद्यालयानि शिक्षाक्षेत्रे अभिनवविकासं प्रवर्धयितुं प्रौद्योगिक्याः शिक्षायाः च संयोजनाय एतादृशानि पद्धतीनि स्वीकुर्वन्ति।
एषा प्रक्रिया आव्हानैः अवसरैः च परिपूर्णा अस्ति, परन्तु व्यक्तिगतक्षमताम् सृजनशीलतां च उत्तेजितुं शक्नोति, विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे फलप्रदं पुरस्कारं प्राप्तुं शक्नोति।
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इत्यस्य अर्थः निरन्तरं अन्वेषणं, अभ्यासं, शिक्षणं च, वास्तविकपरिदृश्येषु च तस्य प्रयोगः भवति, यत् नान्शाकार्यक्रमस्य शैक्षिकदर्शनस्य पूरकं भवति
व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्रीयशिक्षाविकासस्य च संयोजनेन उभयोः साधारणप्रगतिः प्रवर्धयितुं, नूतनविकासप्रतिरूपं निर्मातुं, सामाजिकविकासे नूतनजीवनशक्तिः च प्रविष्टुं शक्यते।