लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विद्यालये छात्राणां मोबाईलफोनस्य उपयोगे न्यूसमस्य प्रतिबन्धस्य पृष्ठतः : शिक्षायाः प्रौद्योगिक्याः च मध्ये क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्टफोनस्य लोकप्रियतायाः कारणात् छात्राणां कृते सुविधा अभवत्, परन्तु अनेकानि समस्यानि अपि आगतानि। छात्राः सामाजिकमाध्यमानां, क्रीडायाः इत्यादीनां व्यसनं प्राप्नुवन्ति, येन शिक्षणदक्षतां एकाग्रतां च प्रभाविता भवति । न्यूसमस्य अनुरोधः अंशतः छात्राणां अध्ययने अधिकं ध्यानं दातुं शक्नोति।

शैक्षिकदृष्ट्या सेलफोनस्य उपयोगं सीमितं करणं अधिकं केन्द्रितं उत्पादकं च शिक्षणवातावरणं निर्मातुं साहाय्यं कर्तुं शक्नोति। मोबाईलफोनस्य हस्तक्षेपं विना कक्षायां छात्राः शिक्षणसामग्रीषु अधिकतया समर्पयितुं शक्नुवन्ति तथा च शिक्षकैः सहपाठिभिः सह अधिकप्रभावितेण संवादं कर्तुं संवादं च कर्तुं शक्नुवन्ति।

परन्तु एषा आवश्यकता अपि किञ्चित् विवादं जनयति । केचन जनाः मन्यन्ते यत् केषुचित् सन्दर्भेषु स्मार्टफोनस्य उपयोगः शिक्षणसाधनरूपेण भवितुं शक्यते यत् छात्राणां अधिकं ज्ञानं सूचनां च प्राप्तुं साहाय्यं कर्तुं शक्यते। उपयोगं पूर्णतया प्रतिबन्धयित्वा छात्राणां स्वतन्त्रतया शिक्षणस्य रचनात्मकचिन्तनस्य च क्षमता सीमितं भवितुम् अर्हति।

द्रुतगत्या प्रौद्योगिकीविकासस्य युगे शिक्षायाः निरन्तरं नूतनपरिवर्तनानां अनुकूलतायाः आवश्यकता वर्तते। प्रौद्योगिक्याः नकारात्मकप्रभावं परिहरन् प्रौद्योगिक्याः आनयितस्य लाभस्य लाभः कथं ग्रहीतव्यः इति एकः प्रश्नः यस्य विषये शिक्षाविदां नीतिनिर्मातृणां च गहनं चिन्तनस्य आवश्यकता वर्तते।

व्यक्तिगतछात्राणां कृते स्मार्टफोनस्य तर्कसंगतप्रयोगः आत्म-अनुशासनस्य आत्म-प्रबन्धनक्षमतायाः च संवर्धनस्य महत्त्वपूर्णः भागः अस्ति । अभिभावकाः विद्यालयाः च मिलित्वा छात्राणां मार्गदर्शनं कुर्वन्तु यत् ते अवगन्तुं शक्नुवन्ति यत् कदा कुत्र च मोबाईलफोनस्य उपयोगः उचितः, तस्मात् तेषां सम्यक् उपयोगाभ्यासाः स्थापयितुं साहाय्यं भवति।

सामान्यतया यद्यपि न्यूसमस्य अनुरोधेन भिन्नाः स्वराः प्रेरिताः तथापि छात्राणां विकासं विकासं च उत्तमरीत्या प्रवर्धयितुं शिक्षायाः प्रौद्योगिक्याः च एकीकरणस्य संतुलनस्य च विषये अधिकं गभीरं चिन्तनं कर्तुं अपि प्रेरितवान्।

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता