한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. फाउंड्री स्थिरता
२०१४ तमे वर्षे इन्टेल् इत्यनेन १४nm नोड् भग्नं कृत्वा अग्रे गन्तुं त्यक्त्वा "१४nm+, १४n++" इति उक्तम् । एतेन "दन्तधावनकारखानम्" इति लेबलस्य स्मरणं भवति । यद्यपि इन्टेल्-संस्थायाः स्वकीया चिप्-निर्माण-प्रणाली विकसिता अस्ति तथापि सः कदापि विपण्यस्य प्रतिस्पर्धा-दबावात् पलायितुं न शक्तवान् ।
2. सीईओ परिवर्तनं रणनीतिकपरिवर्तनं च
बब् स्वान् इत्यस्य मुख्यकार्यकारीकार्यकाले इन्टेल् इत्यनेन ५जी बेसबैण्ड् चिप्स् इत्यस्य अनुसन्धानं विकासं च त्यक्तम् । एतेन प्रत्यक्षतया मोबाईलफोन-उद्योगस्य विकासः प्रभावितः अभवत्, मोबाईल-फोन-विपण्ये इन्टेल्-संस्थायाः दुर्बलं प्रदर्शनं च अभवत् । अतः अपि आश्चर्यं यत् एप्पल् इत्यनेन आधिकारिकतया घोषितं यत् सः इन्टेल्-प्रोसेसर-परित्यागं कृत्वा arm-आधारित-चिप्स्-इत्यत्र परिवर्तनं करिष्यति इति । २०२० तमस्य वर्षस्य जूनमासे एप्पल्-कम्पनी आधिकारिकतया m1 चिप्-इत्येतत् विमोचितवान्, २०२३ तमे वर्षे सर्वेषां x86 आर्किटेक्चर-चिप्-इत्यस्य प्रतिस्थापनं सम्पन्नं कर्तुं योजना अस्ति ।
3. संस्थापकस्य मॉडल् तथा कम्पनी स्पिन-ऑफ रणनीति
सिलिकन-उपत्यकायां संस्थापकाः “संस्थापक-प्रतिरूपस्य” विषये चर्चां प्रेरितवन्तः । ते अवगच्छन्ति यत् कम्पनीयाः हस्तगतं नेतृत्वप्रतिरूपं वृद्धिं चालयितुं कुञ्जी अस्ति। पौल ग्राहमः "संस्थापकप्रतिरूपं" प्रस्तावितवान् तस्य मतं यत् व्यावसायिकप्रबन्धकानां अपेक्षया हस्तगतसंस्थापकाः कम्पनीविकासाय अधिकं अनुकूलाः भवन्ति । एतेन सिलिकन वैली निवेशस्य गॉडफादर्स् तथा वाई कॉम्बिनेटर सहसंस्थापकानाम् चिन्तनं प्रेरितम् ।
4. इन्टेल् इत्यस्य भाग्यं भविष्यं च
गेर्स्टनर् इत्यस्य मतं यत् इन्टेल् इत्यस्य कृते "संस्थापकस्य प्रतिरूपस्य" अर्थः संस्थापकानाम् प्राचीनपीढीयाः पुनरागमनं अन्वेष्टुं न भवति, अपितु कम्पनीयाः उद्देश्यबोधस्य, विपण्यकुशलतायाः, पतवारस्य स्वरस्य नियन्त्रणस्य च पुनरागमनं भवति
इन्टेल् प्रौद्योगिकीजगति सर्वदा "विशालकायः" अस्ति, परन्तु परिवर्तनशीलस्य विपण्यवातावरणस्य सम्मुखे तेषां सामरिकस्थानस्य विकासदिशायाः च पुनर्विचारः, तदनुरूपं परिवर्तनं च कर्तुं आवश्यकता वर्तते