한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनानां कृते जनान् अन्वेष्टुं एषा स्पर्धायाः स्थितिः अनेके परिवर्तनानि आनयत् । एकतः उच्चस्तरीयस्मार्टफोनप्रौद्योगिक्यां निरन्तरं सफलतां प्राप्तुं अनुसंधानविकास, उत्पादनविपणनयोः भागं ग्रहीतुं व्यावसायिककौशलयुक्तानां अधिकप्रतिभानां आवश्यकता भवति। यथा, चिप्-संशोधन-विकास-क्षेत्रे अर्धचालक-प्रौद्योगिक्यां प्रवीणानां अभियंतानां आवश्यकता वर्तते, सॉफ्टवेयर-विकासे प्रवीणानां व्यावसायिकानां आवश्यकता वर्तते एतेषु सम्बन्धितप्रमुखविषयेषु प्रतिभानां कृते अधिकाः रोजगारस्य अवसराः प्राप्यन्ते ।
अपरपक्षे, भयंकरः विपण्यप्रतिस्पर्धा अपि कम्पनीभ्यः प्रेरयति यत् ते प्रतिभानां व्यापकगुणवत्तायाः अभिनवक्षमतायाः च विषये अधिकं ध्यानं दातुं प्रेरयन्ति यतः केवलं अभिनवचिन्तनयुक्तः, दृढनिष्पादनक्षमतायुक्तः दलः एव प्रतियोगितायाः मध्ये विशिष्टः भूत्वा अधिकप्रतिस्पर्धात्मकानि उत्पादनानि प्रक्षेपयितुं शक्नोति।
Huawei इत्येतत् उदाहरणरूपेण गृह्यताम्, भर्तीप्रक्रियायाः समये न केवलं अभ्यर्थीनां शैक्षणिकयोग्यतां व्यावसायिकपृष्ठभूमिं च मूल्यं ददाति, अपितु परियोजनासु तेषां व्यावहारिकानुभवस्य समस्यानिराकरणक्षमतायाः च अधिकं ध्यानं ददाति। येषां प्रतिभानां कृते सफलः परियोजनानुभवः अस्ति, विशेषतः येषां कृते जटिलवातावरणेषु लक्ष्यं प्राप्तुं दलस्य नेतृत्वं कर्तुं शक्नुवन्ति, तेषां कृते हुवावे प्रायः उच्चं ध्यानं दास्यति, नियुक्तौ प्राथमिकता च दास्यति।
इदानीं नवम्बरमासस्य प्रमुखस्य मेले इत्यस्य प्रभावः प्रतिभायाः प्रवाहे अपि अभवत् । अन्येषां ब्राण्ड्-कृते कार्यं कुर्वन्तः केचन उत्कृष्टाः प्रतिभाः हुवावे-सदृशानां ब्राण्ड्-विकास-संभावनाभिः आकृष्टाः भवितुम् अर्हन्ति, नूतनान् करियर-अवकाशान् च अन्वेष्टुं शक्नुवन्ति । यदा कम्पनयः भर्तीं कुर्वन्ति तदा तेषां एताः उत्कृष्टप्रतिभाः कथं आकर्षयितुं, कथं धारयितुं च शक्यन्ते इति विचारः अपि करणीयः । एतदर्थं कम्पनीभ्यः प्रतिस्पर्धात्मकं वेतनं लाभं च प्रदातुं आवश्यकं भवति तथा च उत्तमं निगमसंस्कृतिः कार्यवातावरणं च निर्मातुं आवश्यकं भवति येन प्रतिभाः स्वप्रतिभायाः पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च व्यक्तिगतमूल्यानां निगमलक्ष्याणां च साधारणवृद्धिं प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं स्मार्टफोनविपण्ये तीव्रपरिवर्तनेन प्रतिभानां शिक्षणक्षमतायाः उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । नूतनाः प्रौद्योगिकयः नूतनाः विचाराः च क्रमेण उद्भवन्ति, प्रतिभानां च विपण्य-आवश्यकतानां अनुकूलतायै निरन्तरं स्वज्ञानं कौशलं च शिक्षितुं, अद्यतनं कर्तुं च आवश्यकता वर्तते भर्तीकाले कम्पनयः अभ्यर्थीनां शिक्षणक्षमतायां, स्वस्य सुधारस्य इच्छायां च अधिकं ध्यानं दास्यन्ति।
संक्षेपेण नवम्बरमासे प्रमुख-सङ्घर्षेण न केवलं स्मार्टफोन-उद्योगस्य विकासः प्रभावितः, अपितु परियोजनायाः जनान् अन्वेष्टुं अपि गहनः प्रभावः अभवत् कम्पनीनां, कार्यान्वितानां च अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं, अवसरान् ग्रहीतुं, स्वस्य विकासं प्राप्तुं च आवश्यकता वर्तते ।