लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अन्तर्जालबीमादावेषु “द्वितीयस्तरस्य” परिवर्तनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"द्वितीयदावा" सेवायाः मूलं अस्ति यत् सा चिकित्सादस्तावेजान् पठितुं बीमाशर्ताः अवगन्तुं च समर्थः भवितुम् समृद्धचिकित्साबीमाज्ञानेन सह संयुक्तं जननात्मकबृहत्माडलप्रौद्योगिक्याः उपयोगं करोति, तथा च दावानां बहुचरणीयतर्कद्वारा समीक्षासमयं सेकण्ड्पर्यन्तं न्यूनीकरोति निपटाननिष्कर्षाः । अस्याः प्रौद्योगिक्याः मूलं अस्ति यत् एषा चिकित्सा-बीमा-ज्ञानस्य धनं एकीकृत्य, तथा च, पदे पदे प्रमुख-सूचनानि अन्वेष्टुं बृहत्-माडल-चिन्तन-शृङ्खला-पद्धत्या दावा-विशेषज्ञानाम् चिन्तन-रूपरेखायाः अनुकरणं करोति, ततः तर्क-माध्यमेन समीक्षा-निष्कर्षान् प्रदाति एतेन "द्वितीयदावा" सेवा शून्यं हस्तभागित्वं प्राप्तुं तथा च चिकित्साबीमादावानां द्वितीयस्तरीयस्वचालितसमीक्षां प्राप्तुं समर्था भवति ।

प्रथमा पायलट् बीमाकम्पनीरूपेण सनशाइन प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स् इत्यनेन एण्ट् इन्शुरन्स् मञ्चस्य "द्वितीयक्षतिपूर्तिः" सेवां स्वस्य उत्तमचिकित्साबीमाउत्पादानाम् श्रृङ्खलायां प्रयुक्ता, तथा च ८१% बहिःरोगिणां दावानिपटानप्रकरणानाम् द्वितीयस्तरीयसमीक्षा प्राप्ता अस्ति बीमा तथा आन्तरिकरोगीचिकित्साबीमायाः ५०% भागः। अस्य अर्थः अस्ति यत् उपयोक्ता चिकित्सालये चिकित्सां सम्पन्नं कृत्वा, सः यावत् सामग्रीः पूर्णा भवति तावत् यावत् ऑनलाइन-अनुरोधं प्रस्तौति, तावत्पर्यन्तं प्रणाली दावानां समीक्षां सम्पन्नं करिष्यति, परिणामं च ३० सेकेण्ड्-अन्तरेण सूचयिष्यति।

सनशाइन प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स इत्यस्य इन्टरनेट् बिजनेस विभागस्य उपमहाप्रबन्धकः गै ज़्यूयिंग् इत्यनेन उक्तं यत् बृहत् मॉडल् प्रौद्योगिक्याः अनुप्रयोगेन "तत्काल दावा" सेवा प्रभावीरूपेण दावा समीक्षकाणां उपरि दबावं न्यूनीकर्तुं शक्नोति, मानवसंसाधनं समीक्षायां केन्द्रीक्रियितुं शक्नोति जटिलदावानुरोधाः, तथा च आवेदनसमीक्षायाः समयसीमासु सुधारं कुर्वन्ति। पायलट्-दत्तांशैः ज्ञायते यत् सम्प्रति, पात्रचिकित्साबीमादावानां कृते औसतसमीक्षासमयः २५ सेकेण्ड् भवति, प्रतिमासं च दशसहस्राणि दावाः नियन्त्रिताः भवन्ति

"द्वितीयक्षतिपूर्ति" सेवा प्रौद्योगिकी नवीनतायाः माध्यमेन चिकित्साबीमक्षेत्रे नूतनानि परिवर्तनानि आनयति । प्रौद्योगिक्याः अग्रे विकासेन अनुप्रयोगपरिदृश्यानां निरन्तरविस्तारेण च, विश्वासः अस्ति यत् "द्वितीयस्तरीय" चिकित्साबीमासेवाः चिकित्साबीमाबाजारस्य विकासं अधिकं प्रवर्धयिष्यन्ति तथा च उपयोक्तृभ्यः द्रुततरं अधिककुशलं च दावानिपटनस्य अनुभवं आनयिष्यन्ति।

2024-09-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता