한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ जनवरी दिनाङ्के अपराह्णे त्रयः वादने आधिकारिकतया स्मरणसभा आरब्धा, परन्तु अध्यक्षः माओ सुप्तविशालकाय इव कक्षे उपविष्टवान्, तस्य मुखस्य उपरि अकथनीयं दुःखम् आसीत् तस्य मनसि झोउ एन्लाइ इत्यस्य आकृतिः उद्भूतवती यत् तेषां एकत्र दृष्टानि अशांतवर्षाणि आसन्, क्रान्तिकारी उत्साहः, मैत्री च पुनः अस्मिन् क्षणे तस्य हृदयं स्पृशति स्म
अध्यक्षः माओ झोउ एन्लाइ इत्यनेन सह वर्षाणां संघर्षस्य स्मरणं कृतवान् यत् ते एकत्र उतार-चढावम् अनुभवितवन्तः, राष्ट्रियनिर्माणस्य महिमा च दृष्टवन्तः। झोउ एन्लाइ इत्यस्य नाम तस्य मनसि आविर्भूतम्, तेषां साझीकृतानुभवानाम् खण्डान् स्मरणं कृत्वा सः दुःखितः न अभवत्
"अयं वृक्षः भ्रमति, व्यापारः च समाप्तः!... पूर्वं विलोवृक्षाः रोपिताः आसन्, ते च हन्नानस्य समीपे एव आसन्, ते च शनैः शनैः "मृतवृक्षस्य ओड" इति काव्यं पठितवान् poem from end to end, each time प्रत्येकं वचनं कण्टकवत् भवति, अध्यक्षमाओ इत्यस्य हृदयं गभीरं वेधयति।
अस्मिन् काव्ये वृक्षाणां प्रयोगः जनानां कृते रूपकरूपेण कृतः, वृक्षाणां प्रफुल्लितत्वात् शुष्कतापर्यन्तं प्रक्रियायाः उपयोगेन जनानां युवावस्थायाः महत्त्वाकांक्षापूर्णत्वात् वृद्धावस्थायां जर्जरत्वपर्यन्तं प्रबलभावनानां रूपकरूपेण प्रयोगः कृतः अस्ति अध्यक्षः माओः पुनः एतत् काव्यं स्वहृदयं वदति इव पठितवान् । सः तानि वर्षाणि चिन्तितवान् यदा सः तस्य सहचराः च कण्टकान्, कण्टकान् च एकत्र युद्धं कुर्वन्ति स्म, तानि क्रान्तिकारी महाकाव्यानि आसन् ये पर्वताः, नद्यः च ग्रसन्ति स्म, इदानीं सः कथं भावुकः न भवेत्!
"यदा सः स्वर्गं गच्छति तदा वयं कथं अग्रे गन्तुं शक्नुमः?" सः सर्वेभ्यः एतत् दुःखं प्रसारितवान् यत् ते तस्य भावनां अवगन्तुं शक्नुवन्ति इति आशां कुर्वन् ।