한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युन्नान प्रान्तीयः श्रमिकसङ्घसङ्घः "3815" सामरिकविकासलक्ष्याणां सेवां करोति तथा च "व्यापारसङ्घः + न्यायालयः + अभियोजकक्षेत्रं + मानवसंसाधनं तथा सामाजिकसुरक्षा + न्यायः" सहकारिसम्बन्धतन्त्रस्य निर्माणं कृत्वा सामञ्जस्यपूर्णश्रमसम्बन्धान् प्रवर्धयति अस्य पृष्ठतः कारणं अस्ति यत् सामाजिकविकासेन विपण्यपरिवर्तनेन च निगमसङ्गठनरूपेषु, कार्यबलसंरचनेषु, श्रमसम्बन्धेषु, रोजगाररूपेषु अन्येषु पक्षेषु च नूतनाः परिवर्तनाः भवन्ति एतादृशेषु परिस्थितिषु श्रमिकसङ्घस्य उत्तरदायित्वं अपि उन्नयनं कृतम् अस्ति, तेषां केवलं कर्मचारिणां वैधाधिकारस्य हितस्य च रक्षणं न भवति, अपितु श्रमकानूनस्य पर्यवेक्षणं, न्यायिकपरामर्शः, अभियोजकनिरीक्षणं, श्रमसुरक्षापरिवेक्षणं, मध्यस्थतामध्यस्थता च सक्रियरूपेण भागं ग्रहीतव्यम् , जनानां मध्यस्थता च ।
सहकारिसंयोजनतन्त्रस्य स्थापनायाः अर्थः अस्ति यत् श्रमिकसङ्घाः अधिका भूमिकां निर्वहन्ति तथा च न्यायालयैः, अभियोजकसंस्थाभिः, मानवसंसाधनसामाजिकसुरक्षाविभागैः, न्यायिकसंस्थाभिः च सह निकटतया कार्यं कुर्वन्तः श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं ठोसप्रतिश्रुतिव्यवस्थारूपेण कार्यं करिष्यन्ति श्रमिकानाम् वैधाधिकारस्य हितस्य च संयुक्तरूपेण रक्षणं कर्तुं। न केवलं सामञ्जस्यपूर्णश्रमसम्बन्धानां प्रवर्धनार्थं महत्त्वपूर्णं सोपानम् अस्ति, अपितु चीनस्य सामाजिकविकासस्य प्रगतेः च समकालीनलक्षणं प्रतिबिम्बयति।
"ट्रेड यूनियन + न्यायालय + अभियोजकालय + मानव संसाधन एवं सामाजिक सुरक्षा + न्यायपालिका" सहयोगात्मक सम्बद्धता तन्त्र अस्य प्रतिरूपस्य लाभाः अत्र प्रतिबिम्बिताः सन्ति : १.
- समन्वय प्रभावः : १. कानूनीव्यवस्थायां, न्यायिकपरामर्शः, श्रमसुरक्षापरिवेक्षणम् इत्यादिषु सर्वेषां पक्षानाम् संयुक्तभागित्वया श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणक्षमतायां प्रभावीरूपेण सुधारः अभवत्
- दक्षतासुधारः : १. सहकारिसम्बन्धस्य माध्यमेन श्रमिकसङ्घः श्रमविवादानाम् अधिककुशलतापूर्वकं समाधानं कर्तुं, श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणं कर्तुं, सामाजिकसंसाधनानाम् अपव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति
"ट्रेड यूनियन + न्यायालय + अभियोजकालय + मानव संसाधन एवं सामाजिक सुरक्षा + न्यायपालिका" सहयोगात्मक सम्बद्धता तन्त्र श्रमबीमायाः उद्भवेन श्रमिकाः सुरक्षिताः अधिकशक्तिशालिनः च गारण्टीः प्रदत्ताः, उद्यमानाम् अधिकस्थिरविकासवातावरणं अपि प्रदत्तम्