한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वु झीगाङ्ग इति प्रसिद्धः विपणनविशेषज्ञः विश्लेषितवान् यत् "अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः विगतकेषु वर्षेषु चीनदेशं 'फसलभूमिः' इति मन्यन्ते, तेषां कृते प्रभावीनिर्माणं न कृतम्" इति , यस्य परिणामः उपभोक्तृमागधायां परिवर्तनं जातम् सन्तुष्टुं असमर्थाः अन्ततः तेषां प्रतिक्रियायाः सामना अभवत् । अनेकाः ब्राण्ड्-संस्थाः ई-वाणिज्य-माध्यमेन स्व-विपण्य-विस्तारं कर्तुं प्रयतन्ते, परन्तु ई-वाणिज्य-माध्यमेन आनितः अनुभवः दुर्बलः, उच्च-स्तरीय-ब्राण्ड्-आकर्षणस्य अभावस्य पूर्तिः च कठिनः च अस्ति
उद्योगस्य वरिष्ठः विश्लेषकः ताङ्ग् क्षियाओटाङ्गः अवदत् यत्, "उच्चस्तरीयसौन्दर्य-उद्योगस्य वृद्धिः रेखीयः नास्ति, आर्थिकवातावरणस्य प्रभावस्य कारणेन च महतीं उतार-चढावः भवति यद्यपि अल्पकालीनरूपेण, दीर्घकालीनरूपेण, आव्हानानां सामनां करोति। उच्चस्तरीयसौन्दर्यस्य अद्यापि प्रबलाः लाभाः विकासक्षमता अस्ति।
अन्तर्राष्ट्रीयब्राण्ड् भविष्ये कथं गन्तव्यम् ? अफलाइन अनुभवाः सामग्रीविपणनं च प्रमुखम् अस्ति। ऑनलाइन-चैनलस्य तीव्र-विकासाय उपभोक्तृ-अनुभवं यथार्थतया वर्धयितुं ब्राण्ड्-मूल्यं च विमोचयितुं अफलाइन-परिदृश्यानां एकीकरणस्य आवश्यकता वर्तते । अफलाइन-भण्डारस्य लोगो केवलं कागदखण्डात् अधिकः भवति यत् एतत् ब्राण्डस्य सांस्कृतिकविरासतां, अद्वितीयं आकर्षणं च प्रतिनिधियति, येन उपभोक्तृभ्यः ब्राण्डस्य शक्तिः अनुभूयते ।
परन्तु अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः अपि अफलाइन-अनुभवस्य विस्तारे केचन कष्टानि अनुभवन्ति । यथा, प्रथमद्वितीयस्तरीयनगरेषु अफलाइनचैनलस्य महती माङ्गलिका वर्तते, परन्तु तृतीयचतुर्थस्तरीयनगरेषु उपभोगशक्तिः वर्धिता, विपण्यमागधा च तीव्रगत्या वर्धिता
"अन्तर्राष्ट्रीयब्राण्ड्-समूहानां एतत् परिवर्तनं जप्तुं आवश्यकं भवति तथा च सक्रियरूपेण नूतनानां विकास-दिशानां अन्वेषणं करणीयम् अस्ति।" at the same time उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये ऑनलाइन-अफलाइन-इत्येतयोः एकीकरणे ध्यानं ददातु।
उपभोगवृद्धेः मन्दतायाः मध्ये अन्तर्राष्ट्रीयब्राण्ड्-समूहानां चीनीय-उपभोक्तृणां माङ्गल्याः अनुरूपं भवितुं आवश्यकता वर्तते, तेषां उच्च-मानकान् पूरयन्तः उच्चगुणवत्तायुक्तानि उत्पादनानि विकसितुं च आवश्यकता वर्तते तस्मिन् एव काले ब्राण्ड्-आकर्षणं वर्धयितुं डिजाइन-पैकेजिंग्, ब्राण्ड्-प्रतिबिम्ब-निर्माणे च स्वस्य लाभानाम् पूर्ण-क्रीडां दास्यति । उच्चस्तरीयसौन्दर्यब्राण्ड्-समूहानां भविष्यस्य विकासदिशा एषा भविष्यति ।