लोगो

गुआन लेई मिंग

तकनीकी संचालक |

geely galaxy e5 अन्वेषणं कुर्वन्तु: प्रौद्योगिक्याः आरामस्य च सम्यक् संतुलनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं मया geely galaxy e5 इत्यस्य डिजाइनस्य, अन्तरिक्षप्रदर्शनस्य च प्रशंसा कर्तव्या। 2750mm इत्यस्य चक्रस्थानविन्यासः चालकस्य यात्रिकाणां च कृते पर्याप्तं स्थानं प्रदाति, तथा च सपाटपृष्ठतलस्य डिजाइनः सवारीसुखं अधिकं सुधारयति भण्डारणस्थानस्य दृष्ट्या अग्रे केन्द्रसुरङ्गस्य अधः एकः विशालः भण्डारणकक्षः प्रदत्तः अस्ति, यः विभिन्नयन्त्राणां आवश्यकतानां पूर्तये usb अन्तरफलकेन, 12v विद्युत् आपूर्तिः च सुसज्जितः अस्ति तदतिरिक्तं केन्द्रस्य बाहुपाशपेटिकायाः ​​यात्रीदस्तानपेटिकायाः ​​च आन्तरिकविन्यासः अपि अतीव सुव्यवस्थितः व्यावहारिकः च अस्ति ।

परन्तु सर्वे विवरणाः सन्तोषजनकाः न भवन्ति। पृष्ठभागस्य कपधारकः सीमाकं न ददाति, यस्य अर्थः अस्ति यत् यदा ऊर्ध्वं जलचषकं वा पुटं वा स्थापितं भवति तदा केचन बटन् अवरुद्धाः भविष्यन्ति, येन चालकस्य कार्यस्य सुविधा प्रभाविता भविष्यति तदतिरिक्तं क्रीडाविधाने प्रारम्भिकत्वरणकाले ब्रेकपैडलः आकस्मिकं अनुभविष्यति, यस्य कृते शक्तिनिर्गमस्य अधिकं अनुकूलनस्य आवश्यकता भवितुम् अर्हति

प्रौद्योगिक्याः दृष्ट्या २०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ५ इत्यस्मिन् १५.४ इञ्च् केन्द्रीयनियन्त्रणपर्दे, घरेलु ७ एनएम कार-ग्रेड् चिप् लॉन्गिंग् वन इत्यनेन च सुसज्जितम् अस्ति । कार्यक्षमता qualcomm snapdragon 8155 इत्यस्य समानस्तरस्य अस्ति, तथा च सुचारुः परिचालनस्य अनुभवः सन्तोषजनकः अस्ति । flyme auto कार प्रणाल्याः ui अन्तरफलकशैली स्मार्टफोनस्य सदृशी अस्ति कार्यात्मकमॉड्यूलस्य विन्यासः तुल्यकालिकरूपेण विकीर्णः अस्ति, परन्तु तस्य संचालनं अतीव सुलभम् अस्ति । वास्तविकं मापितं कारप्रणाली सुचारुतया चालयति स्मार्ट-स्वरः मुख्यधारा-कार्यं समर्थयति यथा जागरण-शब्द-रहितं, तथा च दृश्यमानं वक्तुं कारस्य खिडकयः, आसन-वायुप्रवाहः इत्यादयः स्वरस्य माध्यमेन संचालितुं शक्यन्ते

ऊर्जा-बचने आराम-विधाने वाहनस्य शक्ति-निर्गमः तुल्यकालिकरूपेण रेखीयः भवति, तथा च त्वरक-पैडल-उपरि गभीरं पदानि स्थापयित्वा अपि आकस्मिकतां अनुभवितुं न शक्नुवन्ति, येन आरामदायकं आरामदायकं च वाहनचालनवातावरणं निर्मीयते परन्तु क्रीडाविधाने परिवर्तनानन्तरं त्वरकस्य पेडलः प्रारम्भिकपदे अधिकं संवेदनशीलः भविष्यति, येन हृदयस्पर्शी वाहनचालनस्य अनुभवः आनयिष्यति । ब्रेक पेडल द्वौ समायोजनशैल्याः प्रदाति: आरामः क्रीडा च आरामविधिः सौम्यब्रेकिंगप्रभावं निर्मातुं निश्चितमात्रायां स्थानं आरक्षितं करोति क्रीडाविधौ ब्रेकपैडलं महत्त्वपूर्णतया कठिनतरं अनुभवति, यत् पेडलं हल्केन दबानेन प्राप्तुं शक्यते ब्रेकिंगशक्तिः प्रचुरम्। पावरस्टीयरिंग् चालनविधानेन सह सम्बद्धं कर्तुं शक्यते ऊर्जा-बचने, आराम-चालन-विधाने च सुगति-चक्रस्य बलं तुल्यकालिकरूपेण लघु भवति, येन आरामदायकं चालन-अनुभवं प्राप्यते क्रीडाविधाने परिवर्तनानन्तरं सुगतिचक्रं महत्त्वपूर्णतया गुरुतरं भवति, रिक्तस्थानं लघु भवति, सुगतिसटीकता च सुदृढा भवति

चेसिस् अग्रे मैकफर्सन स्वतन्त्रनिलम्बनस्य पृष्ठभागस्य बहु-लिङ्क् स्वतन्त्रस्य निलम्बनस्य च संयोजनं स्वीकुर्वति, यत् आरामाय ट्यून्ड् भवति तथा च गड्ढानां तथा गति-बम्प्स-सम्मुखीभवति अपि सूक्ष्म-मार्ग-कम्पनानि कुरकुरारूपेण च छानयति, यदा अपि शरीरं कम्पयति तथा च सवारी-आरामः योग्यः भवति स्वीकृति।

तदतिरिक्तं, 2024 geely galaxy e5 l2-स्तरीय-सहायक-चालन-प्रणाल्याः सुसज्जितम् अस्ति | तथा पुरतः स्थितं वाहनम् किञ्चित् बृहत्तरं भवति, यत् अन्यैः कारैः अवरुद्धं कर्तुं सुलभम् अस्ति।

सर्वेषु सर्वेषु, geely galaxy e5 इत्यस्य परीक्षणपरिणामाः प्रतिबिम्बयन्ति यत् वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाः च दृष्ट्या तस्य समग्रप्रदर्शनं विशेषज्ञनिर्णायकमण्डलस्य अपेक्षां पूरितवान् अस्ति। परन्तु तस्मिन् एव काले अद्यापि केचन दोषाः सन्ति, यथा विद्युत्-इञ्जिन-कक्षस्य अन्तः प्रयुक्ताः पदार्थाः, क्रूज-प्रणाल्याः अनुसरणं दूरं च, येषां अधिकं अनुकूलनं करणीयम्

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता