한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उभयोः पक्षयोः पदाः : १.
यदा चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य मुख्यालये यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षं व्यापारायुक्तं च डोम्ब्रोव्स्की इत्यनेन सह मिलितवान् तदा सः यूरोपीयसङ्घस्य विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये चीनस्य असन्तुष्टिं चिन्ता च स्पष्टतया प्रकटितवान्। चीनस्य मतं यत् यूरोपीय-आयोगेन यूरोपीय-सङ्घस्य उद्योगस्य आवेदनं विना विद्युत्-वाहनस्य प्रतिकार-अनुसन्धानं आरब्धम्, तथा च एषः निर्णयः अवैधः, अयुक्तः, अनुचितः च आसीत् यद्यपि चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति तथापि सः सर्वदा महतीं निष्कपटतां धारयति, संवादपरामर्शद्वारा च विषयस्य सम्यक् समाधानं कर्तुं प्रयतते।
अपरपक्षे यूरोपीयसङ्घः चीनस्य "मूल्यप्रतिबद्धतासमाधानस्य" विषये स्वस्य आरक्षणं प्रकटितवान् । तेषां मतं यत् विद्युत्वाहनप्रतिकारप्रकरणस्य अन्वेषणप्रक्रिया स्वस्य उद्योगस्य अनुप्रयोगस्य आधारेण आरब्धा, चीन-यूरोपयोः नियमानाम् अनुपालनेन, विश्वव्यापारसंस्थायाः नियमानाञ्च अनुपालनेन, अन्वेषणं च कानूनस्य सख्यं अनुरूपं कृतम् तथा नियमाः, तथा च मुक्ततया पारदर्शकतया च।
वार्तायां कठिनता : १.
अस्य वार्तायां कठिनता मुख्यतया विद्युत्वाहनप्रतिकारप्रकरणे पक्षद्वयस्य मतभेदेषु, आग्रहेषु च प्रतिबिम्बिता भवति चीनसर्वकारः आशास्ति यत् संवादेन परामर्शेन च आर्थिकव्यापारघर्षणानां समाधानं करिष्यति तथा च उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणं करिष्यति इति यूरोपीयसङ्घस्य मतं यत् विपण्यनियमानुसारं उचितकरं करणीयम् अस्ति अनेन चीन-यूरोपयोः मध्ये वार्ता अधिका जटिला भवति ।
चीन-यूरोपीयसङ्घस्य व्यापारसम्बन्धस्य अग्रे विकासाय प्रतीक्षां कुर्वन्तः :
उभयपक्षेण मैत्रीपूर्णसंवादेन वार्तालापेन च स्वमतभेदानाम् समाधानं कृत्वा उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं आशां प्रकटितम्। विद्युत्वाहनप्रतिकारप्रकरणस्य वार्ताप्रक्रियायाः कालखण्डे चीनदेशः यूरोपीयसङ्घः च स्वसहकार्यं संचारप्रतिरूपं च प्रदर्शितवन्तौ । एतत् न केवलं चीन-यूरोपीयसङ्घयोः व्यापारसम्बन्धस्य परीक्षा, अपितु चीन-यूरोपीयसङ्घयोः भावि-द्विपक्षीय-सहकार्यस्य सकारात्मकः संकेतः अपि अस्ति ।
आशास्ति यत् एतस्याः वार्तालापस्य माध्यमेन चीनदेशः यूरोपदेशश्च सहमतिम् आप्नुवन्ति, विद्युत्वाहन-उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति, अन्ते च विजय-विजय-स्थितिं प्राप्तुं शक्नुवन्ति |.