한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनशिक्षाक्षेत्रे प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-विकासः सुचारुरूपेण न अभवत् । कदाचित् महती आशा आसीत् MOOC-प्रतिरूपं अधुना अनेकानां कष्टानां सामनां कुर्वन् अस्ति, "पतनस्य" अपि जोखिमम् अस्ति । अस्याः स्थितिः अनेके कारणानि सन्ति । एकतः पाठ्यक्रमसामग्रीणां गुणवत्ता विषमा भवति, छात्राणां विविधशिक्षणावश्यकतानां पूर्तिं कर्तुं न शक्नोति। केचन MOOC पाठ्यक्रमाः केवलं पारम्परिकवर्गान् ऑनलाइन चालयन्ति, यत्र अन्तरक्रियाशीलतायाः प्रासंगिकतायाः च अभावः भवति । अपरपक्षे छात्राणां स्वायत्तशिक्षणक्षमता आत्म-अनुशासनं च एमओओसी-प्रभावशीलतां प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । प्राथमिक-माध्यमिकविद्यालयस्य कनिष्ठानां छात्राणां कृते तेषां स्वप्रबन्धनक्षमता तुल्यकालिकरूपेण दुर्बलं भवति, अध्यापकानाम् अभिभावकानां च पर्यवेक्षणं विना एमओओसी-शिक्षणे स्वं समर्पयितुं कठिनम् अस्ति।
तस्मिन् एव काले व्यक्तिगतशिक्षायाः आग्रहः अधिकाधिकं प्रमुखः अभवत् । प्रत्येकस्य छात्रस्य विशिष्टा शिक्षणशैली, रुचिः, शिक्षणगतिः च भवति । पारम्परिकं एकीकृतशिक्षणप्रतिरूपं प्रत्येकस्य छात्रस्य व्यक्तिगतभेदं न गृहीतुं शक्नोति, यत् नूतनशिक्षाप्रतिमानानाम् प्रौद्योगिकीनां च विकासाय स्थानं प्रदाति। अस्मिन् सन्दर्भे कालस्य आवश्यकतानुसारं कृत्रिमबुद्धिः उद्भूतवती । कृत्रिमबुद्धिप्रौद्योगिकी छात्राणां शिक्षणव्यवहारानाम् आदतीनां च विश्लेषणं बृहत् आँकडानां माध्यमेन कर्तुं शक्नोति तथा च तेभ्यः व्यक्तिगतशिक्षणयोजनानि प्रदातुं शक्नोति। उदाहरणार्थं, छात्राणां गृहकार्यसमाप्तिः, परीक्षणाङ्कः, कक्षायाः प्रदर्शनं च इत्यादीनां आँकडानां विश्लेषणं कृत्वा कृत्रिमबुद्धिः छात्राणां शिक्षणदुर्बलतानां समीचीनतया निदानं कर्तुं शक्नोति तथा च तदनुरूपशिक्षणसंसाधनानाम् अभ्यासप्रश्नानां च अनुशंसा कर्तुं शक्नोति।
अतः, अस्मिन् क्रमे, अंशकालिकविकासस्य, रोजगारस्य च घटना यस्याः MOOCs तथा कृत्रिमबुद्धिशिक्षणेन सह किमपि सम्बन्धः नास्ति इति भासते, सा वस्तुतः अविच्छिन्नरूपेण सम्बद्धा अस्ति। ये जनाः विकासकरूपेण अंशकालिकरूपेण कार्यं कुर्वन्ति तेषां प्रायः कतिपयानि तान्त्रिकक्षमतानि, नवीनचिन्तनानि च भवन्ति । तेषु केचन MOOC पाठ्यक्रमस्य विकासे भागं गृहीतवन्तः, पाठ्यक्रमस्य परिकल्पने, निर्माणे च योगदानं दत्तवन्तः स्यात् । तत्सह, केचन अंशकालिकविकासकाः अपि सन्ति ये कृत्रिमबुद्धेः शैक्षिकपदार्थानाम् अनुसन्धानं विकासं च कर्तुं प्रतिबद्धाः सन्ति, शिक्षाक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगं प्रवर्धयन्ति।
परन्तु अंशकालिकविकासकार्यं सर्वं सकारात्मकं न भवति। अंशकालिकविकासकानाम् असमानस्तरस्य कारणात् विकसितेषु MOOC पाठ्यक्रमेषु अथवा कृत्रिमबुद्धिशिक्षाउत्पादेषु गुणवत्तासमस्याः भवितुम् अर्हन्ति । यथा, केषुचित् पाठ्यक्रमेषु अमैत्रीपूर्णाः अन्तरफलकविन्यासाः जटिलाः च कार्याणि सन्ति, ये छात्राणां शिक्षण-अनुभवं प्रभावितयन्ति, केचन कृत्रिम-बुद्धि-अल्गोरिदम् पर्याप्तं सटीकं न भवन्ति, छात्राणां शिक्षण-स्थितीनां सटीकं विश्लेषणं कर्तुं न शक्नुवन्ति; तदतिरिक्तं अंशकालिकविकासकार्यस्य स्थिरतायाः निरन्तरतायाश्च गारण्टीं दातुं कठिनं भवति, येन परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवितुम् अर्हति
अंशकालिकविकासकार्यस्य सकारात्मकप्रभावेभ्यः पूर्णं क्रीडां दातुं तस्य नकारात्मकप्रभावं परिहरितुं अस्माभिः उपायानां श्रृङ्खला करणीयम्। सर्वप्रथमं शिक्षाक्षेत्रे विकासे संलग्नानाम् अंशकालिककर्मचारिणां कृते सख्तयोग्यतासमीक्षाः क्षमतामूल्यांकनानि च अवश्यं करणीयाः येन तेषां तदनुरूपं व्यावसायिकज्ञानं कौशलं च भवति इति सुनिश्चितं भवति। द्वितीयं, सम्पूर्णं गुणवत्ताप्रबन्धनव्यवस्थां स्थापयितुं, सम्पूर्णविकासप्रक्रियायाः निरीक्षणं, समस्यानां आविष्कारः, समाधानं च समये एव करणीयम्। तदतिरिक्तं अंशकालिकविकासकानाम् प्रशिक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं यत् तेषां विकासस्तरं गुणवत्ताजागरूकतां च सुधारयितुम्।
संक्षेपेण प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-विकासदुविधा, शिक्षाक्षेत्रे कृत्रिमबुद्धेः अवसराः च अस्मान् सम्यक् चिन्तयितुं तस्य निवारणं कर्तुं च अपेक्षन्ते। अंशकालिकविकासस्य, रोजगारस्य च घटना एकः पक्षः इति अपि अस्मान् स्मारयति यत् तस्य लाभस्य लाभं गृहीत्वा शिक्षायाः निरन्तरप्रगतेः प्रवर्धनार्थं प्रबन्धनं मानकीकरणं च सुदृढं कर्तव्यम्।