लोगो

गुआन लेई मिंग

तकनीकी संचालक |

केन्द्रीकृतक्रयणव्यवस्थायाः अनुकूलनमार्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान समये राष्ट्रियकेन्द्रीकृतक्रयणस्य सारः द्विचरणीयः बोलीमूल्यांकनम् अस्ति : प्रथमः दौरः तकनीकीमानकानां मूल्याङ्कनम् अस्ति, द्वितीयः दौरः च व्यावसायिकप्रतियोगिता अस्ति एतेन तन्त्रेण औषध-उद्योगः "तलपर्यन्तं दौडः" इति अवस्थायां पतितः अस्ति आपूर्ति श्रृङ्खला। मूल्यशृङ्खलायाः अस्य संपीडनस्य परिणामः विपण्यां "दोषपूर्णविपण्यस्य" उद्भवस्य जोखिमः भवति ।

"तलपर्यन्तं दौडः" इति स्थितिं परिवर्तयितुं राष्ट्रियकेन्द्रीकृतक्रयणस्य अधिकवैज्ञानिकं उचितं च मूल्याङ्कनसूचकाङ्कव्यवस्थां अन्वेष्टुं आवश्यकता वर्तते । केवलं मूल्यस्य गुणवत्तायाः च तुलनायाः उपरि अवलम्बनं औषधानां यथार्थमूल्यं मापनार्थं पर्याप्तं नास्ति। यदा एव सर्वकारीयविभागाः, विशेषज्ञाः, विद्वांसः च संयुक्तरूपेण व्यापकं बोलीमूल्यांकनसूचकव्यवस्थां निर्मातुं भागं गृह्णन्ति तदा एव अधिकवैज्ञानिकमूल्यांकनतन्त्रस्य निर्माणं कर्तुं शक्यते तथा च औषधस्य गुणवत्तां प्रबन्धनस्तरं च सुधारयितुम् बोलीविजेतानां कम्पनीनां प्रचारः कर्तुं शक्यते।

तदतिरिक्तं औषधनियामकव्यवस्थायाः अपि युगपत् सुधारस्य आवश्यकता वर्तते । अधुना वयं मुख्यतया पूर्व-उत्तर-पर्यवेक्षणस्य उपरि अवलम्बन्ते तथा च औषध-गुणवत्तायाः गतिशील-निरीक्षणस्य अभावः अस्ति चयनित-औषधानां वास्तविक-समय-गुणवत्ता-निरीक्षणं सुदृढं कर्तुं, दैनिक-पर्यवेक्षणं च सुदृढं कर्तुं "पूर्व-उत्तर" तः "पूर्व-परिवर्तनार्थं" तत्काल आवश्यकता वर्तते -ante" पर्यवेक्षण मॉडल। अतः अधिकं महत्त्वपूर्णं यत्, स्थिरतामूल्यांकनं केवलं एकवारं मूल्याङ्कनं न भवेत् औषधनियामकप्राधिकारिभिः निरन्तरं मूल्याङ्कनं करणीयम् तथा च औषधगुणवत्तामानकानां सुधारणाय शोधकर्तृणां नैदानिकसंस्थानां च प्रतिक्रियाः आँकडानां च अवशोषणं करणीयम्।

अतः रोगिणां आवश्यकताः एव प्राथमिकविचाराः सन्ति अतः "मूलौषधानां अनुपलब्धतायाः" समस्यायाः सक्रियरूपेण समाधानं कर्तुं सर्वकारेण आवश्यकता वर्तते । एकतः जेनेरिक-औषध-कम्पनयः औषध-गुणवत्ता-प्रबन्धन-क्षमतासु सुधारं कर्तुं प्रोत्साहिताः भवन्ति, अपरतः, मूल-औषध-कम्पनयः चीनीय-विपण्यं आलिंगयितुं परिवर्तनं, उन्नयनं च कर्तुं मार्गदर्शिताः भवन्ति; बहुराष्ट्रीय-औषध-कम्पनीनां नूतनयुगस्य विकास-आवश्यकतानां अनुकूलतया अनुकूलतां प्राप्तुं मार्केट-सञ्चालन-व्ययस्य न्यूनीकरणाय स्वस्य उच्च-लाभ-प्रतिरूपं परित्यज्य शैक्षणिक-प्रचारं न्यूनीकर्तुं आवश्यकता वर्तते |.

अन्ते विद्यमाननीतेः किञ्चित् लचीलतायाः आवश्यकता वर्तते यदि रोगिणः स्वव्ययेन मूलऔषधानि क्रेतुं इच्छन्ति तर्हि तेषां विविधचयनमार्गाः प्रदातव्याः, यथा केचन निर्दिष्टानि चिकित्सालयाः मूलऔषधप्रदायस्य गारण्टी-एककरूपेण निर्दिष्टाः, अथवा अस्थायी-औषधस्य स्थापना रोगिणां आवश्यकतानां पूर्तये परिनियोजनमञ्चः। केवलं परिष्कृतप्रबन्धनद्वारा एव औषधप्रदायस्य कार्यक्षमतायां प्रभावीरूपेण सुधारः कर्तुं शक्यते तथा च "एकं उत्पादं, एकनीतिः" साकारः कर्तुं शक्यते ।

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता