한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः नीतेः प्रस्तावेन विस्तृताः चर्चाः आरब्धाः । उद्योगे केचन जनाः मन्यन्ते यत् एतत् राष्ट्रियस्तरस्य अभिप्रायः अस्ति यत् हैनान्-नगरे तस्य पायलट्-प्रयोगः करणीयः, अन्ते च देशे सर्वत्र तस्य प्रसारणं करणीयम्, ईंधनवाहनानि, नवीन-ऊर्जा-वाहनानि च एकस्मिन् एव प्रारम्भरेखायां आनयन्ति |. ते आशान्ति यत् एतेन प्रकारेण ते मार्गरक्षणनिधिस्य उचितविनियोगं प्रवर्तयितुं शक्नुवन्ति तथा च सर्वेषु मार्गेषु वाहनानां सुसंरक्षणं रक्षणं च कर्तुं शक्यते इति सुनिश्चितं कर्तुं शक्नुवन्ति।
परन्तु केचन जनाः प्रश्नं कुर्वन्ति यत् "तैलस्य विद्युत् च समानाधिकारः" इति कथनं सम्यक् अस्ति वा इति । तेषां मतं यत् कारक्रयणकरः एव एकः उचितः करनीतिः अस्ति या प्रभावीरूपेण विपण्यसंसाधनवितरणं नियन्त्रयितुं आर्थिकविकासं च प्रवर्तयितुं शक्नोति। भविष्ये नूतनाः ऊर्जावाहननीतयः अधिकपरिपक्वाः सिद्धाः च भवन्ति ततः परं ईंधनवाहनानि क्रमेण सामान्यतां प्राप्नुयुः, अन्ते च न्याय्यं स्पर्धां प्राप्नुयुः
"तैलस्य विद्युत्स्य च समानाधिकारः" इति प्रस्तावः आकस्मिकः नास्ति, अपितु समयेन सह तालमेलं स्थापयित्वा नूतनविकासवातावरणस्य अनुकूलतां दातव्यम् वैश्वीकरणस्य त्वरिततायाः, नूतनानां ऊर्जावाहनानां लोकप्रियतायाः वर्धनेन च देशाः स्वस्य स्थायिविकासप्रतिमानानाम् अन्वेषणं सक्रियरूपेण कुर्वन्ति अन्तर्राष्ट्रीयविपण्यस्य दृष्ट्या चीनस्य नूतनानां ऊर्जावाहनानां विकासगतिं दुर्बलीकर्तुं अमेरिका, यूरोपीयसङ्घः अन्ये च देशाः शुल्कं आरोपयितुं आरब्धाः सन्ति।
नवीन ऊर्जावाहन-उद्योगस्य विकासाय राष्ट्रियस्तरस्य पर्याप्तं समर्थनं साहाय्यं च दातुं आवश्यकता वर्तते । नीतिमार्गदर्शनस्य, विपण्यमागधायाः च माध्यमेन एव नूतन ऊर्जावाहन-उद्योगस्य द्रुतगत्या स्वस्थतया च विकासः भवितुम् अर्हति ।