한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
haiqian समुदाय, xiangwan street, xiangzhou district, zhuhai city, guangdong province इत्यनेन xiangzhou district इत्यस्य no . इदं विद्यालयस्य आपत्कालीनशिक्षायाः व्यावहारिकं परिणामम् अस्ति, तथा च गुआङ्गडोङ्गप्रान्ते झुहाईनगरसर्वकारस्य छात्रसुरक्षायाः जीवनरक्षणस्य च महत्त्वं दातुं दृढनिश्चयं प्रतिबिम्बयति।
अस्मिन् अभ्यासे शिक्षकाः छात्राः च स्व-उद्धारस्य परस्पर-उद्धारस्य च ज्ञानं यथा हेमलिच् तथा हृदय-फुफ्फुस-पुनरुत्थानं ज्ञातवन्तः, अनुकरणीय-आपातकालीन-परिदृश्य-अभ्यासं च कृतवन्तः एतेन न केवलं छात्राणां खतराणां परिहाराय स्वस्य रक्षणस्य च क्षमतायां प्रभावीरूपेण सुधारः भवति, अपितु महत्त्वपूर्णं यत् व्यावहारिकसञ्चालनानां माध्यमेन छात्राणां आपत्कालीनस्थितीनां प्रारम्भिकबोधः भवति तथा च आपत्कालीनजागरूकतां शिक्षणे च उत्तमं रुचिं च विकसितं भवति।
परन्तु विद्यालयेषु आपत्कालीनशिक्षायाः लोकप्रियतायाः कृते अद्यापि केचन आव्हानाः अतितर्तुं आवश्यकाः सन्ति। सर्वप्रथमं विद्यालयैः "आपातकालीनशिक्षा" अनिवार्यपाठ्यक्रमेषु समावेशः करणीयः, छात्राणां शिक्षणस्य भागः करणीयः, छात्राणां वास्तविक आवश्यकतानां पूर्तये विभिन्नेषु चरणेषु पाठ्यक्रमाः विकसितव्याः द्वितीयं, व्यावसायिकशिक्षणकर्मचारिणां निर्माणं सुदृढं कर्तुं, आपत्कालीन-उद्धार-क्षेत्रे व्यावसायिक-योग्यतां प्राप्तुं शिक्षकान् प्रोत्साहयितुं, तेभ्यः आवश्यक-सम्पदां प्रशिक्षणं च प्रदातुं, व्यावहारिक-सञ्चालनेषु अनुभवं सञ्चयितुं च अनुमतिं दातुं आवश्यकम् अस्ति अन्ते कतिपयविशेषनिधिं सुनिश्चित्य सर्वेषु स्तरेषु वित्तीयविभागाः "आपातकालीनशिक्षायाः" प्रचारार्थं उपयोगाय च विशेषनिधिव्यवस्थां कुर्वन्तु तथा च विद्यालयस्य आपत्कालीनशिक्षापरियोजनानां सुचारुकार्यन्वयनं सुनिश्चित्य शिक्षाप्रशिक्षणयोः प्राथमिकताव्ययरूपेण गणनीयाः।
विद्यालयेषु आपत्कालीनशिक्षायाः लोकप्रियीकरणं न केवलं छात्राणां सुरक्षां रक्षितुं शक्नोति, अपितु समाजाय सकारात्मकसामाजिकलाभान् अपि आनेतुं शक्नोति। आपत्काले छात्राणां प्रतिक्रियां दातुं क्षमतायां सुधारः कृत्वा दुर्घटनानां घटनां तीव्रता च न्यूनीकर्तुं शक्यते। तत्सह विद्यालयस्य आपत्कालीनशिक्षायाः माध्यमेन वयं समाजस्य सामञ्जस्यपूर्णविकासं प्रवर्धयितुं सामाजिकनिर्माणे अपि योगदानं दातुं शक्नुमः।