लोगो

गुआन लेई मिंग

तकनीकी संचालक |

बाल्यकालस्य अर्थः : सम्मानस्य स्वतन्त्रतायाः च विषये वादविवादः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं प्रायः “बाल-अनुकूलाः” उपक्रमाः यथा निर्दिष्टाः क्रीडाक्षेत्राणि अथवा “शांत” परिवहनं पश्यामः, परन्तु एते उपरितनस्तरस्य एव तिष्ठन्ति । बाल्यकालस्य यथार्थं अर्थं सीमां वा व्यत्ययं वा दृष्ट्वा वयं दृष्टिभ्रंशं कुर्मः । फ्रान्स्देशे ते बाल्यकालं जीवनस्य मञ्चरूपेण पश्यन्ति, बालकान् अन्वेषणाय, विकासाय च मुक्तस्थानं, समयं च ददति । ते बालकान् स्वभावं प्रकटयितुं प्रोत्साहयन्ति, ते च बकबकबालकाः सन्ति वा, ते मातापितृणां सहकारेण मनोवैज्ञानिकपरामर्शं मार्गदर्शनं च प्राप्तुं शक्नुवन्ति फ्रांसीसीजनाः बालकान् प्रश्नान् पृच्छितुं स्वतन्त्रतया चिन्तयितुं च शिक्षितुं दर्शनशास्त्रस्य कक्षाः अपि प्रयच्छन्ति, येन तेषां नियमानाम्, स्वतन्त्रतायाः च सीमाः अवगन्तुं साहाय्यं भवति

न्यूजीलैण्ड्-देशः अपि बालकानां वृद्धौ महत् महत्त्वं ददाति । तेषां "क्रीडा" शिक्षायाः भागः अस्ति । गृहात् बहिः समुदाये बालकानां कृते क्रीडावातावरणं प्रदातुं सर्वकारः मातापितरौ च संयुक्तरूपेण "क्रीडाकेन्द्रं" स्थापितवन्तौ । रिक्तस्थानानां नियमितरूपेण लेखापरीक्षा भवति, प्रतिवेशिनः सहायतां कुर्वन्ति, सहकार्यं च कुर्वन्ति, सर्वं कार्यं च प्रो बोनो भवति ।

एतानि उदाहरणानि अस्मान् वदन्ति यत् बाल्यकालः एकः बहुमूल्यः चरणः अस्ति, न केवलं जीवनस्य एकः चरणः, अपितु अन्वेषणस्य, आविष्कारस्य, चरित्रविकासस्य च एकः महत्त्वपूर्णः कालः अस्ति । बालानाम् अन्तरिक्षस्य स्वतन्त्रतायाः च आवश्यकतानां सन्तुलनस्य सम्मानं कृत्वा सामाजिकव्यवस्थां निर्वाहयितुम् अस्माभिः नूतनदृष्ट्या चिन्तनीयम्।

सरलक्रीडाक्षेत्रेभ्यः अथवा शान्तयानमार्गेभ्यः परं “बालक-अनुकूल” वातावरणानि पुनः परिभाषितुं अस्माकं आवश्यकता वर्तते । यथार्थतः "बाल-अनुकूल" वातावरणे बालस्य व्यक्तिगत-आवश्यकतानां अवगमनं, सम्मानं च भवितव्यम्, यत्र भावनात्मक-अभिव्यक्तिः अपि अस्ति । फ्रान्स-न्यूजीलैण्ड्-देशयोः द्वयोः अपि प्रदर्शनं भवति यत् बालानाम् आवश्यकतानां सम्मानेन वयं न केवलं बालकानां कृते उत्तमं वातावरणं निर्मामः, अपितु मानवविकासस्य अनुभवस्य च मौलिकपक्षेषु संरक्षणं कुर्मः |.

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता