한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य उन्नयनस्य मूलं "सुरक्षितक्रयण" सेवायाः व्यापकं उन्नयनम् अस्ति यत् सेवां अनुबन्धपूर्तिं च व्यापारिणां मञ्चानां च सामान्यदोषाः न भवन्ति । अधिकारिणः अवदन् यत् एषा उन्नतक्रेतासंरक्षणसेवा व्यापारिणां परिचालनभारं न्यूनीकर्तुं, सेवागुणवत्तां सुधारयितुम्, अन्ततः मञ्चपारिस्थितिकीतन्त्रस्य स्वस्थविकासं प्रवर्धयितुं च उद्दिश्यते।
"सुरक्षितक्रयणम्" सेवा उन्नयनम्: "गारण्टी" तः "सशक्तिकरणम्" यावत्।
१६८८ अन्तःस्थैः प्रकटितं यत् अस्याः उन्नतक्रेतृसंरक्षणसेवायाः मूलं "सुरक्षितक्रयण"सेवायां वर्तते । अत्र १० लक्षाधिकाः स्रोतनिर्मातारः सन्ति, तेषु अर्धाधिकाः "सुरक्षितक्रयणम्" उद्घाटितवन्तः । वास्तविकपरिणामेषु सिद्धं जातं यत् एतेन न केवलं क्रेता अनुभवः सुधरति, अपितु व्यापारिभ्यः अतिरिक्तं राजस्वं अपि प्राप्नोति ।
सार्वजनिकदत्तांशस्य अनुसारं "सुरक्षितक्रयणस्य" प्रारम्भानन्तरं भण्डारस्य भ्रमणस्य संख्यायां १६% वृद्धिः अभवत्, आदेशरूपान्तरणस्य दरः १३% वर्धितः, पुनर्क्रयणस्य दरः ११% वर्धितः, नूतनक्रेतृणां संख्यायां ३९% वृद्धिः अभवत् , तथा च विक्रयानन्तरं विवादाः वर्षे वर्षे ४८% न्यूनाः अभवन् । एते दत्तांशाः दर्शयन्ति यत् "सुरक्षितशॉपिङ्ग्" सेवा व्यापारिभ्यः प्रचण्डं मूल्यं प्रदाति ।
मञ्चः अधिकं व्ययः वहति, व्यापारिणः अधिकं लाभं प्राप्नुवन्ति
उन्नतक्रेतासंरक्षणसेवायां मूल "सुरक्षितक्रयण"सेवायाः आधारेण बहवः नवीनवस्तूनि योजिताः, यथा रिटर्न्-शिपिङ्गव्ययः, रिटर्न्-कृते शीघ्रं धनवापसी, अनुकूलित-उत्पादानाम् विलम्बेन वितरणं, अन्ये च "अव्यावसायिकरूपेण उत्तरदायी" सेवाः व्ययः मञ्चेन वहति। मिथ्याप्रेषणस्य "पूर्णव्यापारिदायित्वस्य" सेवाव्ययः व्यापारिणा वहितः भविष्यति ।
तदतिरिक्तं १६८८ मञ्चस्य "दायित्व" प्रतिबद्धतां वर्धयिष्यति तथा च क्रेतृभ्यः अधिकपूर्णानि संरक्षणसेवानि प्रदास्यति ।
व्यवसायानां परिचालनभारं न्यूनीकर्तुं पारिस्थितिकीविकासं प्रवर्धयितुं च सहायतां कुर्वन्तु
व्यापारिणां उपरि परिचालनभारं न्यूनीकर्तुं १६८८ इत्यनेन केचन उपायाः कृताः, यथा प्रत्येकं आदेशस्य कृते तकनीकीसेवाशुल्कस्य सीमा १८ युआन् इति, प्रेषणात् पूर्वं क्रेतृभिः सफलतया प्रतिदत्तानां आदेशानां कृते कोऽपि शुल्कं नास्ति, तथा च न्यस्तस्य उत्पादस्य आदेशानां कृते कोऽपि शुल्कः नास्ति 1688 पर्यन्तं वणिक्भिः । तस्मिन् एव काले मञ्चेन "आक्रामविरोधी" उपायानां श्रृङ्खला अपि आरब्धा, यथा ग्राहकानाम् आदेशान् सर्वेषां नूतनानां व्यापारिणां कृते मानकलाभबिन्दुः सुनिश्चित्य "द्विगुणप्रतिश्रुतिः" करणीयः, तथा च व्यापारिणां कृते प्रतिबद्धतां प्रारब्धम् एकं निश्चितं आदेशमात्रं ग्राहकसङ्ख्या च तथा च उचितलाभानां कृते "दक्षतासुधारयोजना", तथैव स्रोतकारखानानां युवानां उपभोक्तृणां सेवायै एआइ-उपयोगे सहायतार्थं निःशुल्क-एआइ-व्यापारसहायकानां विमोचनम्।
क्रेतापुनर्क्रयणदरं वर्धयितुं यातायातवितरणतन्त्रस्य समायोजनम्
१६८८ मञ्चयातायातस्य वितरणं वर्धयिष्यति, क्रेतारूपान्तरणं जीएमवी पुनर्क्रयणं च केन्द्रीक्रियते, व्यापारिभ्यः अधिकसटीकसेवाः प्रदास्यति, तस्मात् मञ्चपारिस्थितिकीतन्त्रस्य विकासं प्रवर्धयिष्यति