한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अत्यन्तं सुगन्धितं मृत्तिकाघटतण्डुलं" "मगङ्गहंसः" च कैपिङ्गस्य प्रतिनिधिः अस्ति । माफेङ्गवो इत्यत्र विश्वस्य सर्वेभ्यः उपयोक्तारः कैपिङ्गस्य भोजनस्य प्रशंसाम् अकरोत्, विशेषतः केचन अद्वितीयस्वादाः येषां अन्वेषणं भोजनार्थिनः पुनः अन्वेष्टुं न शक्नुवन्ति @美女雪儿chikan煲子饭 इत्यस्य एकः उपयोक्ता उल्लेखितवान् यत् प्रसिद्धतमः मृत्तिकाघटतण्डुलः कैपिङ्ग-नगरस्य लघुनगरे निगूढः अस्ति ।
"मृत्तिकातण्डुलानां" गुआङ्गडोङ्ग-नगरे अतीव उच्चः दर्जा अस्ति, परन्तु यथार्थतया स्वादिष्टाः मृत्तिका-घटतण्डुलाः कैपिङ्ग्-नगरे निगूढाः सन्ति । उपयोक्ता @黄太joan साझां कृतवान् यत् ते समृद्धसामग्रीणां विविधानां च व्यञ्जनानां उपयोगं कुर्वन्ति, सॉसेज-तण्डुलात् आरभ्य विविध-समुद्रीभोजन-तण्डुलान् यावत्, प्रत्येकं भागः अद्वितीय-स्वादेन परिपूर्णः अस्ति। तथा च तेषां अद्वितीयः पाकविधिः, अग्निदारुप्रयोगेन, मृत्तिकाकुण्डस्य तण्डुलानां स्वादः अपि उत्तमः भवति। विशेषतः तले "तण्डुलस्य दग्धस्य" किञ्चित् दग्धगन्धः, प्रबलः मांसलः च गन्धः भवति, अयं कुरकुरा स्वादिष्टः च भवति, जनाः च तस्य स्वादनं विना न शक्नुवन्ति
मृत्तिकाघटतण्डुलानां अतिरिक्तं कैपिङ्ग्-नगरे अनुभवयोग्याः बहवः विशेषाः स्वादिष्टाः अपि सन्ति । @xiangभ्राता क्षियाङ्गः साझां कृतवान् यत् सः हंसं लवणजलेन उष्ण्य तस्य खण्डेषु कटयितुं अनुशंसति। एतेन हंसस्य मूलस्वादः अधिकतया धारितः भवति, बकस्य स्वादः अधिकः स्वादिष्टः भवति, खादित्वा भवतः सन्तुष्टिः भवति @黄太जोआन् इत्यस्मै मगङ्ग् लाई नूडल्स् खादितुम् अपि रोचते, यतः अस्याः स्वादिष्टतायाः आत्मा मगङ्ग् हंससूपे निहितः अस्ति, @xiang भ्राता क्षियाङ्ग् इत्यस्य मतं यत् एषः संयोजनः कैपिङ्ग् इत्यत्र सर्वाधिकं प्रामाणिकः मानकसंयोजनः अस्ति
कैन्टोनीजजनाः दलियां खादितुम् अधिकं रोचन्ते, कैपिङ्गस्य एकः विशेषः क्रूसियन् कार्प् अस्थि दलिया अस्ति । @xiang भ्राता क्षियाङ्गः वर्णितवान् यत् यदा स्वामी मत्स्यमांसस्य मत्स्यस्य अस्थीनां च संसाधनं करोति तदा मत्स्यमांसं मत्स्यमांसं च खण्डितं कृत्वा मृत्तिकाघटे दलिया कृते पचति, अस्थियुक्तं मत्स्यशरीरं च भवति वाष्पीकरणार्थं प्रयुक्तम् । एतेन "एकः मत्स्यः, द्वौ भोजनौ" प्राप्तौ, मानवशरीरे मत्स्यमांसस्य विभिन्नस्तरस्य अनुभवं कर्तुं शक्यते, दलियां च रसेन अधिकं समृद्धं भवति
कैपिङ्गस्य भोजनं न केवलं स्वादिष्टं, अपितु सांस्कृतिकविरासतां अपि अस्ति । टोफूकोणः, चिकान्-नगरे प्रसिद्धः जलपानरूपेण, कैपिङ्ग्-नगरे, सुकुमार-टोफू-मत्स्यैः, स्वादिष्टैः मत्स्यैः च प्रसिद्धः अस्ति । @黄太जोआन् सर्वेभ्यः कथयति यत् टोफू-किलकस्य बाह्यस्तरः दग्धः दृश्यते, परन्तु यदा भवन्तः एकं दंशं गृह्णन्ति तदा अन्तः टोफू अतीव स्निग्धः कोमलः च भवति यत् इदं लवणयुक्तं किञ्चित् मसालेदारं च भवति भोजनं त्यक्तुं असमर्थः ।
एतानि स्वादिष्टानि न केवलं रसगुल्मान् तृप्तयन्ति, अपितु कैपिङ्ग-नगरस्य अद्वितीयं सांस्कृतिकं आकर्षणं अपि प्रतिबिम्बयन्ति ।