लोगो

गुआन लेई मिंग

तकनीकी संचालक |

हाइड्रोजन-बन्दरगाहः, हरितः न्यून-कार्बन-युक्तः च भविष्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग्डाओ-बन्दरगाहः शाण्डोङ्ग-बन्दरगाहानां अग्रणीप्रतिनिधित्वेन हाइड्रोजन-सञ्चालित-ट्रक-रेल-क्रेन्-इत्येतयोः अनुसन्धान-विकासयोः अग्रणीः अभवत्, हाइड्रोजन-सञ्चालित-स्वचालित-रेल-क्रेनस्य च अग्रणीः अभवत् तेषां सक्रियरूपेण हाइड्रोजन ऊर्जा ट्रकस्य बृहत्-परिमाणस्य प्रदर्शन-अनुप्रयोगस्य तथा हाइड्रोजन-ऊर्जा-बन्दरगाहानां प्रमुख-प्रौद्योगिकीनां एकीकरणस्य प्रदर्शन-संशोधनस्य च अन्वेषणं कृतम्, येन पूर्ण-परिदृश्य-हाइड्रोजन-ऊर्जा-बन्दरगाहानां निर्माणस्य ठोस-आधारः स्थापितः आँकडानुसारं जुलाईमासस्य अन्ते यावत् किङ्ग्डाओ-बन्दरस्य हाइड्रोजन-ऊर्जा-ट्रकेषु २०००-तमेभ्यः अधिकेभ्यः वाहनेभ्यः ईंधनं पूरितम् अस्ति, यत्र सञ्चित-हाइड्रोजनीकरण-आयतनं ८०,००० किलोग्रामः अस्ति, येन डीजल-सदृशानां पारम्परिक-ऊर्जा-स्रोतानां ४३६,००० लीटर-पर्यन्तं रक्षणं जातम्, कार्बन-डाय-आक्साइड्-उत्सर्जनं च न्यूनीकृतम् १,१५३ टन द्वारा ।

यन्ताई-बन्दरगाहः अपि प्रवृत्तिम् अनुसृत्य हरित-निम्न-कार्बन-विकासमार्गेषु सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । ते हाङ्गकाङ्ग-देशे वाणिज्यिकवाहनपरिवहनस्य सम्पूर्णप्रक्रियायाः साकारीकरणाय प्रकाशविद्युत्साधनानाम् ऊर्जाभण्डारणप्रौद्योगिक्याः च उपयोगं कुर्वन्ति, "ईंधनस्य उपभोगात्" "विद्युतस्य उपभोगः" यावत्, तथा च सर्वाणि उत्पादनमलजलं संग्रहयन्ति सर्वं अपशिष्टजलं मलजलशुद्धिकरणसंस्थाने उपचारितं भवति ततः पुनः प्रयुज्यते , " "वर्षाजलं मलजलं च विपथनं" नवीनीकरणं उन्नयनं च प्राप्तवान् । यन्ताई-बन्दरस्य प्रयत्नेन न केवलं स्वस्य पर्यावरणसंरक्षणस्तरस्य उन्नतिः अभवत्, अपितु परितः पर्यावरणस्य पारिस्थितिकीविज्ञानस्य च सकारात्मकप्रभावाः अपि अभवन्

शाण्डोङ्ग-बन्दरगाहसमूहस्य अन्तर्गताः सर्वे बन्दरगाहाः सक्रियरूपेण हरित-निम्न-कार्बन-विकासमार्गेषु अन्वेषणं कुर्वन्ति । बोहाई खाड़ी-बन्दरगाहस्य वेइफाङ्ग-बन्दरक्षेत्रे पवन-टर्बाइन-निर्माणं कृतम् अस्ति, यस्य वार्षिक-विद्युत्-उत्पादन-क्षमता प्रायः ७ कोटि-किलोवाट्-घण्टाः भवति तदतिरिक्तं "शून्य-कार्बन-बन्दरगाह"-निर्माण-योजनायाः चरणबद्ध-परिणामान् प्राप्तुं तेषां विद्युत्-संयोजन-अनुदानं, प्राथमिकता-बर्थिंग् इत्यादीनां नीतयः अपि प्रवर्तन्ते

स्वस्य विकासस्य सक्रियरूपेण अन्वेषणस्य अतिरिक्तं, शाण्डोङ्ग-बन्दरगाहः अपि सक्रियरूपेण उपरि-अधः-प्रवाहं प्रभावितं करोति, परिवहनपक्षतः मञ्चपक्षतः च उभयदिशि प्रयत्नाः करोति, येन बन्दरगाहस्य, जहाजयानस्य, रसदस्य च उद्योगाय हरितानि, न्यूनकार्बन-गुणानि च प्राप्यन्ते तेषां प्रयत्नेन "हाइड्रोजन ऊर्जा" क्रमेण बन्दरगाह-उद्योगे मुख्यधारा अभवत्, भविष्यस्य विकासे नूतनजीवनशक्तिं प्रविष्टवती ।

2024-09-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता