한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
षष्टिः वर्षाणि, नूतनयात्राम् आरभ्य
षष्टिवर्षस्य विषये बहुधा शृणोमः, परन्तु षष्टिवर्षस्य सम्यक् किं अर्थः ? वैद्यत्वेन अहं सर्वेभ्यः वक्तुम् इच्छामि यत् षष्टिवर्षीयः षष्टिवर्षीयः, षष्टिवर्षीयः इति अपि प्रसिद्धः, अतः षष्टिवर्षीयः षष्टिवर्षीयः अस्ति। सामान्यतया मन्यते यत् जनाः ६० वर्षाणि यावत् आधिकारिकतया वृद्धावस्थायां न प्रविशन्ति । परन्तु ६०-७० वर्षाणि यावत् वयं यथार्थतया "वृद्धावस्था" प्रविशन्ति इति दशकम् अस्मिन् दशके वृद्धानां विविधरोगेण पीडितानां जोखिमः अपि वर्धते।
हृदय-मस्तिष्क-रोगाः : वृद्धानां प्रथमाङ्कस्य शत्रुः
वृद्धानां कृते सर्वाधिकं भयङ्करं वस्तु दीर्घकालीनरोगाः एव । एते दीर्घकालीनाः रोगाः असाध्याः, पुनरावृत्तिः सुलभाः च सन्ति, येन वृद्धानां जीवने महती क्लेशः भवति, तेषां आयुः अपि संकटग्रस्तः भवति एकः वैद्यः इति नाम्ना अहं वृद्धमित्रान् स्मारयितुम् इच्छामि यत् ६०-७० वर्षाणि जीवनस्य एकः महत्त्वपूर्णः कालः अस्ति पञ्चरोगाणां निवारणे ध्यानं ददातु तर्हि भवतः शरीरं शिथिलं भविष्यति।
हृदय-मस्तिष्क-रोगाणां खतरा
अन्तिमेषु वर्षेषु हृदय-मस्तिष्क-रोगाणां (cvd) प्रसारः निरन्तरं वर्धमानः अस्ति । चीन-हृदय-स्वास्थ्य-रोग-रिपोर्ट् २०२३-अनुसारं मम देशे हृदयरोगस्य प्रसारः निरन्तरं वर्धमानः अस्ति । अनुमानं भवति यत् सम्प्रति हृदयरोगेण पीडितानां जनानां संख्या ३३ कोटिः अस्ति, येषु १३ मिलियनं आघातस्य, ११.३९ मिलियनं कोरोनरी हृदयरोगस्य, ८.९ मिलियनं हृदयविफलतायाः, ५० मिलियनं फुफ्फुसस्य हृदयरोगस्य, ४.८७ मिलियनं अलिन्दस्य तंतुरोगस्य, २.५ इति अनुमानं भवति गठियाहृदयरोगस्य कृते २० लक्षं, जन्मजातहृदयरोगस्य कृते २० लक्षं, धमनीरोगस्य (४५.३ मिलियनं) उच्चरक्तचापस्य (२४५ मिलियनं) च ।
हृदय-मस्तिष्क-रोगाणां निवारणं चिकित्सा च
जीवनस्तरस्य सुधारेण जनाः स्वास्थ्ये अधिकाधिकं ध्यानं ददति । परन्तु बहवः जनाः अद्यापि हृदय-मस्तिष्क-रोगाणां त्रासस्य अवहेलनां कुर्वन्ति, येन अस्माकं जीवनस्य गुणवत्तां जीवनस्य सुरक्षा अपि प्रभाविता भविष्यति । अतः अस्माभिः निवारणस्य चिकित्सायाः च दृष्ट्या सक्रियकार्याणि कर्तव्यानि।
- नियमित निरीक्षण : १. नियमितरूपेण शारीरिकपरीक्षाः सम्भाव्यसमस्यानां ज्ञातुं समये उपायं कर्तुं च साहाय्यं कर्तुं शक्नुवन्ति।
- स्वस्थ भोजन : १. उच्चवसायुक्तानि, उच्चशर्करायुक्तानि आहारपदार्थानि परिहरन्तु, फलशाकानि इत्यादीनि अधिकानि स्वस्थभोजनानि खादन्तु ।
- नियमितव्यायामः : १. मध्यमव्यायामस्य निर्वाहेन हृदयरोगाः मस्तिष्कसंवहनीरोगाः च प्रभावीरूपेण निवारयितुं शक्यन्ते ।
- रक्तचापं रक्तशर्करां च नियन्त्रयन्तु : १. रक्तचापस्य, रक्तशर्करायाः च स्तरस्य नियन्त्रणेन रोगस्य जोखिमः प्रभावीरूपेण न्यूनीकर्तुं शक्यते ।
प्रौद्योगिकी परिवर्तनम्
विज्ञानस्य प्रौद्योगिक्याः च विकासेन जनानां जीवनशैली अधिका सुलभा अभवत् । परन्तु विज्ञानस्य प्रौद्योगिक्याः च विकासेन यत् आव्हानं भवति, यथा सूचनाविस्फोटः, जालसुरक्षा इत्यादयः विषयाः च अस्माकं विषये अपि अवगताः भवितुम् आवश्यकाः। अस्माभिः एतासां आव्हानानां निवारणं कर्तुं सक्रियरूपेण शिक्षितव्यं, अस्माकं जीवनशैल्याः उन्नयनार्थं प्रौद्योगिक्याः शक्तिं च सदुपयोगः करणीयः |