लोगो

गुआन लेई मिंग

तकनीकी संचालक |

समकालीनविचित्रघटनानां विषये विचाराः अभिनवसहकार्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शक्तिबैङ्काः" येषां शुल्कं ग्रहीतुं न शक्यते, "पुस्तकानि" ये पठितुं न शक्यन्ते, "जलकपाः" च येषां पिबितुं प्रायः असम्भवाः, एते अमूर्ताः प्रतीयमानाः अस्तित्वाः वस्तुतः वर्तमानविपण्ये केषाञ्चन उत्पादनवीनीकरणानां भ्रमं प्रतिबिम्बयन्ति ते नवीनतायाः अभिनयं कुर्वन्ति, परन्तु उपयोक्तृणां मूलभूतानाम् आवश्यकतानां यथार्थतया पूर्तये असफलाः भवन्ति ते केवलं सतही एव सन्ति। एषा घटना न केवलं उत्पादक्षेत्रे, अपितु अन्येषु पक्षेषु अपि विद्यते । यथा, परियोजनासहकारे अस्पष्टलक्ष्याणि, अयुक्तश्रमविभागः इत्यादयः समस्याः कदाचित् भवन्ति, यस्य परिणामेण अन्तिमपरिणामाः अपेक्षितापेक्षया दूरं भवन्ति

विमोचनपरियोजनानां कृते जनानां अन्वेषणं उदाहरणरूपेण गृह्यताम् यद्यपि आरम्भबिन्दुः कुशलपरियोजना उन्नतिं प्राप्तुं भवति तथापि वास्तविकसञ्चालनेषु सूचनाविषमता, दुर्बलसञ्चारादिकारणात् प्रायः प्राप्ताः जनाः वास्तवतः उपयुक्ताः अभ्यर्थिनः न भवन्ति एतत् तेषां उत्पादानाम् इव अस्ति ये स्वनामयोग्याः न सन्ति, ते समस्यायाः समाधानं कुर्वन्ति इव, परन्तु वस्तुतः ते गुप्तसंकटान् दफनयन्ति । यथा, सॉफ्टवेयरविकासपरियोजनायां प्रकाशकः तान्त्रिककर्मचारिणः अन्वेष्टुं उत्सुकः भवति, परन्तु तकनीकीआवश्यकतानां अशुद्धवर्णनात् यद्यपि अन्ततः प्राप्तानां कर्मचारिणां प्रासंगिकतांत्रिकक्षमता अस्ति तथापि ते विशिष्ट परियोजनायाः कारणतः परियोजनायाः प्रगतेः बाधा भवति।

एतस्याः स्थितिः परिहरितुं कुञ्जी एकं प्रभावी संचारतन्त्रं, सटीकं माङ्गमेलनप्रणालीं च स्थापयितुं भवति । कस्यचित् अन्वेषणार्थं परियोजनां पोस्ट् कुर्वन् परियोजनायाः लक्ष्याणि, कार्याणि, तकनीकी आवश्यकताः, अपेक्षितपरिणामाः इत्यादीनां प्रमुखसूचनाः स्पष्टतया स्पष्टतया च अभिव्यक्तुं महत्त्वपूर्णम् अस्ति तत्सह सम्भाव्य अभ्यर्थीनां विषये व्यापकं गहनतया च अवगतिः अपि आवश्यकी भवति, यत्र तेषां तकनीकीविशेषज्ञता, कार्यानुभवः, सामूहिककार्यक्षमता इत्यादयः सन्ति एवं एव वयं यथार्थतया योग्यान् जनान् अन्विष्य परियोजनायाः सुचारुप्रगतिं प्राप्तुं शक्नुमः।

तदतिरिक्तं अधिकस्थूलदृष्ट्या एषा घटना नवीनतायाः विकासस्य च प्रक्रियायां समाजस्य काश्चन त्वरितमानसिकतां अपि प्रतिबिम्बयति नवीनतायाः, द्रुतविकासस्य च अनुसरणप्रक्रियायां प्रायः वस्तुनां सारं, आन्तरिकं मूल्यं च उपेक्षितुं सुलभं भवति । यथा ये उत्पादाः सामान्यतया उपयोक्तुं न शक्यन्ते, ते केवलं रूपस्य अवधारणायाश्च नवीनतायां केन्द्रीभवन्ति, यदा तु स्वस्य मूलकार्यस्य अवहेलनां कुर्वन्ति । परियोजनानां कृते जनान् अन्वेष्टुं, वेगस्य परिमाणस्य च अत्यधिकं अनुसरणं, गुणवत्तायाः, मेलनस्य च अवहेलनायाः विषये अपि तथैव भवति । एषा त्वरितमानसिकता न केवलं एकस्याः परियोजनायाः सफलतायै हानिकारकं भवति, अपितु सम्पूर्णस्य उद्योगस्य स्वस्थविकासे अपि नकारात्मकं प्रभावं जनयिष्यति।

एतां स्थितिं परिवर्तयितुं अस्माभिः नवीनतायाः, सहकार्यस्य च सम्यक् अवधारणा स्थापनीयम् । नवीनता केवलं औपचारिकं भङ्गं न भवति, अपितु सारभूतं सुधारं अपि भवति । परियोजनासहकारे अस्माभिः गुणवत्तायां परिणामेषु च ध्यानं दातव्यं, न तु केवलं कार्याणि सम्पादयितुं अन्धरूपेण जनान् अन्वेष्टुम्। तत्सह समाजेन एतादृशं वातावरणमपि निर्मातव्यं यत् व्यावहारिकं नवीनतां प्रोत्साहयति तथा च व्यावहारिकपरिणामेषु केन्द्रीभवति, येन यथार्थतया बहुमूल्यं नवीनता, सहकार्यं च उद्भवितुं शक्नोति।

संक्षेपेण, वयं केवलं तत् हसितुं न शक्नुमः, परन्तु अस्माभिः तस्मात् पाठं ज्ञातव्यं, विमोचनपरियोजनानां कृते जनान् अन्वेष्टुं इत्यादिषु विविधेषु नवीनसहकार्येषु दोषाणां विषये चिन्तनीयम्, तथा च अधिकदक्षतां प्राप्तुं निरन्तरं सुधारः, सुधारः च कर्तव्यः।

2024-08-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता