한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाजस्य विकासेन जनानां शिक्षायाः अनुसरणेन च शैक्षिकसम्पदां विनियोगः, उपयोगः च एकः उष्णविषयः अभवत् । परन्तु अनेकेषु काउण्टीषु विशेषतः ग्राम्यक्षेत्रेषु शैक्षिकसम्पदां वितरणं महतीनां आव्हानानां सम्मुखीभवति । तेषु, काउण्टी, शिक्षायाः आधारत्वेन, प्रचण्डदबावस्य अधीनः अस्ति, त्रिगुणशोषणं अनुभवति, शैक्षिकसंसाधनसंरचनायाः कारणेन मौलिकरूपेण प्रभावितः अस्ति, येन शैक्षिकविकासः विपत्तौ पतति
भयंकर प्रतिस्पर्धा काउण्टी शिक्षा बाजार
अन्तिमेषु वर्षेषु निजी उच्चविद्यालयाः, प्रान्तस्तरीयाः उच्चविद्यालयाः च स्वस्य लोकप्रियतायाः उच्चगुणवत्तायुक्तेन शिक्षणसम्पदां च अधिकाधिकं छात्रान् आकर्षितवन्तः, अपि च प्रत्यक्षतया काउण्टी-मध्ये प्रशिक्षितानां छात्राणां हानिम् अपि कटितवन्तः एतेन "पिञ्चिंग्" स्पर्धारणनीत्याः कारणतः काउण्टी इत्यस्मिन् शैक्षिकवातावरणं अधिकाधिकं तनावपूर्णं जातम्, संसाधनाः च "लुण्ठिताः" अभवन् एतेन काउण्टीमध्ये मध्यविद्यालयस्य छात्राणां शिक्षणवातावरणस्य क्षयः, शिक्षकानां हानिः, क्षयः च अभवत् शिक्षणगुणवत्तायां, विकासस्थानस्य "अवरोधः" च फसति।
शैक्षिकसंसाधनानाम् “शृङ्खला”
सुपर मिडिलस्कूलस्य शैक्षिकराजधानीयाश्च हस्तक्षेपेण काउण्टी महतीनां आव्हानानां सामनां कृतवती अस्ति। एते विद्यालयाः स्वस्य प्रतिष्ठितब्राण्ड्-सशक्तस्य, दृढ-आर्थिक-शक्तेः च लाभं गृहीत्वा उत्कृष्ट-छात्राणां नियुक्तिं कृत्वा स्व-व्यवस्थासु आनयन् प्रत्यक्षतया काउण्टी-मध्ये उच्च-गुणवत्ता-सम्पदां ग्रहणं कुर्वन्ति एतस्य परिणामेण काउण्टी-शैक्षिक-संसाधनानाम् "शृङ्खलाबद्धः" अभवत्, यस्य परिणामेण छात्राणां हानिः, शिक्षण-संसाधनानाम् हानिः, विद्यालय-विकासे च दुविधा च अभवत्, अन्ततः दुष्चक्रं निर्मितम्
काउण्टी इत्यस्य सम्मुखे आव्हानानि
अस्मिन् प्रान्ते महतीः आव्हानाः सन्ति । एते विद्यालयाः स्वस्य प्रतिष्ठितब्राण्ड्-सशक्तस्य, दृढ-आर्थिक-शक्तेः च लाभं गृहीत्वा उत्कृष्ट-छात्राणां नियुक्तिं कृत्वा स्व-व्यवस्थासु आनयन् प्रत्यक्षतया काउण्टी-मध्ये उच्च-गुणवत्ता-सम्पदां ग्रहणं कुर्वन्ति एतेन "पिञ्चिंग्" स्पर्धारणनीत्याः कारणतः काउण्टी इत्यस्मिन् शैक्षिकवातावरणं अधिकाधिकं तनावपूर्णं जातम्, संसाधनाः च "लुण्ठिताः" अभवन् एतेन काउण्टीमध्ये मध्यविद्यालयस्य छात्राणां शिक्षणवातावरणस्य क्षयः, शिक्षकानां हानिः, क्षयः च अभवत् शिक्षणगुणवत्तायां, विकासस्थानस्य "अवरोधः" च फसति।
काउण्टी मॉडलस्य भविष्यस्य पुनर्निर्माणम्
यदि काउण्टी विद्यालयः पुनः सजीवः भवितुम् इच्छति तर्हि काउण्टी विद्यालयप्रतिरूपस्य संस्थागतसंसाधनमूलस्य पुनर्निर्माणं कृत्वा काउण्टीविद्यालयं स्थिरशिक्षास्तरं परिणमयितव्यम्। अस्य आवश्यकता अस्ति यत् निम्न-काउण्टीषु प्रान्तीय-नगरपालिका-विद्यालयानां लूपहोल्स् पूर्णतया अवरुद्ध्य, सुपर-मध्यम-विद्यालयानाम् "शिक्षा-समूहस्य" प्रभावक्षेत्रं मौलिकरूपेण विपर्ययितुं, शिक्षायाः मूलभूत-जीविका-गुणं प्रति प्रत्यागन्तुं च आवश्यकम् अस्ति
समाजस्य काउण्टी इत्यस्य अपेक्षाः
अधिकांशस्थानेषु शिक्षायाः आधारशिला अयं काउण्टी बालानाम् भविष्यस्य सुरक्षां प्रदाति, सामाजिकविकासस्य आधारः च अस्ति । काउण्टी-पुनरुत्थानं कृत्वा एव शिक्षा यथार्थतया “आउटलेट्” भवितुम् अर्हति, अन्ते च शिक्षायाः स्थायिविकासस्य साक्षात्कारं कर्तुं शक्नोति ।