한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अनेके ग्रामीणप्राथमिकविद्यालयाः अपर्याप्तछात्रसम्पदां कारणात् संकटस्य मार्गे सन्ति, नामाङ्कनकठिनता अपि अभवन् एतेन न केवलं ग्राम्यक्षेत्रेषु शैक्षिकसम्पदां अभावः प्रतिबिम्बितः, अपितु ग्राम्यशिक्षायाः विकाससंभावनाविषये जनानां चिन्ता अपि प्रतिबिम्बिता भवति
एतादृशेषु परिस्थितिषु ग्रामीणशिक्षा कथं यथार्थतया “भङ्गं कृत्वा” विकासं कर्तुं शक्नोति?
उद्योगे केचन जनाः मन्यन्ते यत् ग्रामीणशिक्षा "त्रयः समानान्तरप्रगतिः" इति दिशां अनुसृतव्याः, गभीरभावनाभिः सह विद्यालयान् "लघु किन्तु सुन्दराः" इति प्रचारयितुं, विद्यालयान् "लघु किन्तु उत्तमाः" इति प्रचारार्थं शिक्षकाणां संवर्धनं करणीयम्, तथा च लक्षणानाम् संवर्धनं करणीयम् विद्यालयान् "लघु किन्तु विशेष" इति प्रचारयन्ति।
परन्तु ग्रामीणशिक्षायाः अनेकाः कष्टाः सन्ति । सर्वप्रथमं शिक्षणकर्मचारिणां वर्तमानस्थितिः महत्त्वपूर्णपक्षेषु अन्यतमः अस्ति यस्य सुधारस्य आवश्यकता वर्तते। आयुसंरचनायाः ध्रुवीकरणं, एकशिक्षण-संशोधन-क्रियाकलापाः, शिक्षकानां अभिनव-ऊर्जा-उत्तेजने कठिनता च इत्यादीनि समस्यानि ग्रामीणविद्यालयानाम् विकासं व्यापादयन्ति
द्वितीयं, नगरीयशिक्षायाः विषये मातापितृणां “छिद्रकाः” अद्यापि विद्यन्ते, अस्य संज्ञानात्मकप्रतिरूपस्य भङ्गस्य आवश्यकता वर्तते । ग्रामीणविद्यालयानाम् कृते विद्यालयप्रबन्धनव्यवस्थासुधारः एव समस्यायाः समाधानस्य कुञ्जी अस्ति । केचन विशेषज्ञाः सूचयन्ति यत् यदा छात्राणां संख्या १०० तः न्यूना भवति तदा विद्यालयः प्रमुखनिरीक्षणे समाविष्टः भवेत् यदा छात्राणां संख्या ८० यावत् न्यूनीभवति तदा यदि छात्राणां संख्या अधिकं न्यूनीभवति तर्हि विद्यालयं नगरकेन्द्रविद्यालये न्यूनीकर्तव्यम् the town (district, sub-district) government should issue opinions and report काउण्टी सर्वकारः यथासमये विद्यालयस्थलानि निवृत्त्य विलयं कर्तुं सहमतः।
एतासां समस्यानां सम्मुखे प्रान्तीयशिक्षाविभागेन लघुग्रामीणविद्यालयानाम्, नगरीय-आवासीयविद्यालयानाञ्च संचालनस्य मूलभूत-आवश्यकतानां निर्माणं कृतम् "किं गम्यते, किं गम्यते, तस्य क्षतिपूर्तिः" इति सिद्धान्तानुसारं तत् ज्ञास्यति the basics and make preparations based on the actual situation.
तदतिरिक्तं जियांग्सु द्वितीयसामान्यविश्वविद्यालयेन ग्रामीणशिक्षकप्रधानसामान्यछात्राणां बृहत्संख्या अपि प्रशिक्षिता अस्ति, येन ग्रामीणशिक्षायाः विकासे नूतनजीवनशक्तिः प्रविष्टा अस्ति।
“शिक्षायाः कुञ्जी शिक्षकाः एव सन्ति” इति एकः विशेषज्ञः अवदत् यत्, “यदि वयं नगरशिक्षणं पुनः सजीवं कर्तुम् इच्छामः तर्हि ग्राम्यशिक्षकाणां प्राचार्याणां च सृजनशीलतां प्रेरयितुं शक्नुमः।”
ग्रामीणक्षेत्रेषु लघुविद्यालयेषु बहवः शिक्षकाः ग्रामीणक्षेत्रेभ्यः सन्ति, तेषां छात्राणां जीवनपर्यावरणस्य शैक्षिकआवश्यकतानां च गहनबोधः अस्ति। एषा पृष्ठभूमिः ग्रामीणशिक्षकाणां शिक्षणे अधिका महत्त्वपूर्णा भूमिकां निर्वहति, ग्रामीणशिक्षायाः विकासे च योगदानं ददाति।
सर्वं सर्वं ग्राम्यशिक्षायाः भविष्यं प्रतीक्षितुम् अर्हति, परन्तु तस्य समक्षं आव्हानानि अवसराः च सन्ति । "प्रथमं दक्षता" इति दुर्बोधं भङ्ग्य ग्रामीणविद्यालयानाम् अधिकसमुचितवर्गीकृतविकासनीतिं निर्मातुं आवश्यकं येन ग्रामीणशिक्षा नगरशिक्षा च परस्परं लाभस्य पूरकत्वेन चीनदेशे शिक्षायाः विकासं संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति।