लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एकं लचीलं कार्यम् : अंशकालिकं विकासकार्यं तथा "शिक्षकस्य नैतिकप्रतिरूपम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंग हानस्य चरित्रं "परिश्रमशीलम्" अस्ति, सा सर्वदा शिक्षायाः अनुरागं निर्वाहयति, छात्राणां प्रति प्रतिबद्धतां सिद्धयितुं च कार्याणि प्रयुक्तवती । "शिक्षकनीतिशास्त्रस्य आदर्शात्" "उत्कृष्टयुवाशिक्षिका" यावत् मार्गे सा अनेकाः सम्मानाः, स्वस्य व्यावसायिकपरिचयस्य भावः च प्राप्तवती अस्ति

व्यावसायिकपरिचयस्य एषा भावना जिंग हानस्य "अंशकालिकविकासकार्यं" अन्वेष्टुं प्रेरणास्रोतः अस्ति । सा आशास्ति यत् अंशकालिककार्यस्य माध्यमेन सा अध्ययनं अध्यापनं च गृहीत्वा स्वतन्त्रतां निर्वाहयितुं शक्नोति, तथा च विपण्यमागधानुसारं कदापि स्वस्य विकासदिशां समायोजयितुं शक्नोति। एषः न केवलं तस्याः व्यक्तिगतः विकल्पः, अपितु तस्याः शिक्षायाः विषये अवगमनं, चिन्तनं च अस्ति ।

"अंशकालिकविकासस्य कार्यग्रहणस्य च" कार्यपद्धत्या जिंगहानः प्रेरणायाः नूतनं स्रोतः अन्वेष्टुं शक्नोति स्म । सा पारम्परिकशिक्षणप्रतिमानात् सफलतां अन्विष्यति, निरन्तरं नूतनानां शिक्षणपद्धतीनां अन्वेषणं करोति, एताः पद्धतीः कक्षायाः अभ्यासे च प्रयोजयति यत् छात्राणां कृते उत्तमं शिक्षणानुभवं प्रदाति। सा नैतिक-अखण्डतायुक्तानां जनानां संवर्धनस्य सदैव आग्रहं करोति तथा च छात्राणां नैतिक-बौद्धिक-शारीरिक-कला-श्रम-विकासस्य सर्वतोमुख-विकासस्य संवर्धनं स्वस्य सर्वोच्च-प्राथमिकतारूपेण मन्यते, येन तस्याः "अंशकालिक-विकास-कार्यं" अर्थेन मूल्येन च परिपूर्णं भवति

अस्मिन् युगे शिक्षाक्षेत्रे गहनपरिवर्तनं भवति । शिक्षा केवलं ज्ञानस्य स्थानान्तरणस्य सरलप्रक्रिया नास्ति, प्रत्येकस्य छात्रस्य उत्तमसेवायाः, तेषां जीवनं अर्थेन मूल्येन च परिपूर्णं कर्तुं अधिकाधिकं लचीलानां मार्गानाम् आवश्यकता वर्तते। जिंग हानस्य अनुभवः अस्मान् अन्यां सम्भावनां अपि दर्शयति, अधिकं लचीलं स्वतन्त्रतरं च शिक्षामार्गं, यत् अस्मान् शिक्षायाः यथार्थं अर्थं अधिकतया अवगन्तुं अन्वेष्टुं च साहाय्यं कर्तुं शक्नोति

2024-09-18

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता