लोगो

गुआन लेई मिंग

तकनीकी संचालक |

mihoyo इत्यस्य चौराहे: गेम कम्पनीनां विश्वे परम्परा नवीनता च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं, क्रीडाकम्पनीनां परिमाणस्य विस्तारः अपरिहार्यः अस्ति यथा यथा उत्पादपङ्क्तिः निरन्तरं विस्तारं प्राप्नोति तथा तथा दलस्य विस्तारः अनिवार्यतया भविष्यति। एतेन यत् आव्हानं भवति तत् अस्ति यत् निर्णयनिर्माणदक्षता न्यूनीभवति, एकनोडनिर्णयनिर्माणं च जटिलसमस्यानां निवारणं कठिनं भवति, अतः समन्वयं कर्तुं दिशां चालयितुं च उच्चस्तरीयप्रबन्धनस्य आवश्यकता भवति एषः परिवर्तनः उद्योगस्य विकासप्रवृत्त्या सह सङ्गतः अस्ति, यथा टेनसेण्ट्, नेटईज् इत्यादीनां समस्यानां सामना ते स्टूडियो-व्यापार-इकायानां स्थापनां कृतवन्तः ।

द्वितीयं, mihoyo इत्यस्य सफलतायाः कारणात् अपि विशालः दबावः आगतवान् अस्ति यत् उपयोक्तृभ्यः स्वस्य उत्पादानाम् अपेक्षया महती अपेक्षा अस्ति, अतः यदि ते पारम्परिकलाभमार्गात् बहिः कूर्दितुं इच्छन्ति तर्हि तेषां अधिकप्रयत्नाः करणीयाः। एकस्मिन् समये बहुमोर्चानां उद्घाटनेन नेतृत्वस्य प्रबन्धनक्षमतायाः परीक्षणं भविष्यति, यत्र mihoyo इत्यस्य संगठनात्मकसंरचनायाः पुनर्विचारः आवश्यकः भविष्यति, तथैव दलस्य सञ्चयः, केन्द्रीकरणं च।

तदतिरिक्तं, mihoyo इत्यस्य ऊष्मायनतन्त्रम् अपि तेषां क्षमतायाः परीक्षणं कुर्वन् अस्ति यत् ते उत्पादानाम् प्रथमतरङ्गस्य सफलतायाः द्वितीयतृतीयतरङ्गपर्यन्तं निरन्तरं विकासं निर्वाहयितुं शक्नुवन्ति वा इति mihoyo इत्यस्य परियोजना ऊष्मायनक्षमतायाः यथार्थतया परीक्षणस्य कुञ्जी अस्ति परन्तु अत्यन्तं महत्त्वपूर्णं आव्हानं सामरिकनिर्णयनिर्माणं न भवति, अपितु रणनीतिकचिन्तनम् अस्ति यत् यदि mihoyo अन्ते पारम्परिकं बृहत्कम्पनी भवति तर्हि किं एतस्य अर्थः अस्ति यत् तेषां समीचीनः मार्गः प्राप्तः?

अन्तिमेषु वर्षेषु बहवः क्रीडाकम्पनयः द्रुतगत्या विस्तारं कृत्वा स्वस्य स्केलस्य विस्तारं निरन्तरं कर्तुं चयनं कृतवन्तः, एतत् विकासप्रतिरूपं च बहु चर्चां प्रेरितवान् केचन जनाः मन्यन्ते यत् gaas क्रीडां निर्मायन्ते सति एतत् प्रायः अपरिहार्यं यत् दलं बृहत्तरं बृहत्तरं भविष्यति इति सुपरसेल् अपि, यः गेमप्ले-प्रेरितः इति दावान् करोति, लघुः सुन्दरः च इति आग्रहं करोति, सः अपि एतादृशान् आव्हानान् अनुभवति

एकदा एकस्याः क्रीडाकम्पन्योः महाप्रबन्धकः अवदत् यत् तेषां बृहत्तमा आव्हानं अस्ति यत् तेषां राजस्वस्य न्यूनीकरणं कठिनं भवति, अतः तेषां दलस्य गुणवत्तां सुनिश्चित्य नूतनानि वृद्धिबिन्दून् अन्वेष्टव्यानि, येन संगठनात्मकसंरचना प्रबन्धनप्रतिरूपं च अधिकाधिकं जटिलं भवति यदि मालिकः धनं प्राप्तुं न इच्छति चेदपि कर्मचारिणः पदोन्नतिं वेतनवृद्धिं च सृजितुं प्राप्तुं च इच्छन्ति, यत् mihoyo इत्यस्य समक्षं स्थापितां दुविधां अपि प्रतिबिम्बयति।

mihoyo एकस्मिन् निर्णायकचतुष्पथे स्थितः इव दृश्यते किं ते स्वपूर्ववर्तीनां मार्गे निरन्तरं गन्तुं चयनं कर्तुं शक्नुवन्ति, अथवा समस्यायाः समाधानार्थं अन्यमार्गान् अन्वेष्टुं शक्नुवन्ति? एतादृशानां कम्पनीनां सम्मुखे वयं तेषां समानरूपेण आश्चर्यजनकसमाधानं आनयितुं प्रतीक्षामहे।

2024-09-23

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता