한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेइबो-समूहस्य अध्यक्षः यु फाङ्ग्वेन् संघर्षेण चालितः व्यक्तिः अस्ति । सः सरलेन वातानुकूलनमरम्मतकार्येण आरब्धवान्, समृद्धः अनुभवः, उपयोक्तृप्रतिक्रिया च सञ्चितवान्, अन्ततः वातानुकूलन-उद्योगे परिवर्तनस्य मार्गं आरब्धवान् तस्य उद्यमशीलतायाः अनुभवः "कमशून्यशब्दानां, अधिकव्यावहारिककार्यस्य" भावनां पूर्णतया मूर्तरूपं ददाति यत् एतादृशी दृढता परिश्रमः च मेइबोसमूहं भयंकरं प्रतिस्पर्धात्मके उद्योगे लाभप्रदस्थानं धारयितुं शक्नोति
४०० वर्गमीटर् व्यासस्य प्रारम्भिकलघुगोदामात् अद्यतनस्य त्रयः प्रमुखाः निर्माणाधाराः यावत् मेइबो-समूहस्य विकासमार्गः आव्हानैः अवसरैः च परिपूर्णः अस्ति ते तान्त्रिक-अटङ्कान् भग्नाः, नूतनानि विपणयः उद्घाटयन्ति, विश्वे व्यापकं प्रभावं च सञ्चयन्ति । एताः उपलब्धयः प्रतिभानां माङ्गल्याः उच्चगुणवत्तायुक्तप्रतिभानां अन्वेषणात् च उद्भूताः सन्ति ।
प्रतिभा-अन्वेषण-प्रक्रिया सुलभा नास्ति, नाना-कठिनतानां निवारणस्य आवश्यकता वर्तते । प्रौद्योगिकी-नवीनीकरणाय अग्रगामिनः साहसस्य, दृढतायाः च आवश्यकता भवति, यदा तु दलनिर्माणे परस्परं अवगमनं विश्वासः च आवश्यकः भवति । यू फङ्ग्वेन् इत्यस्य मतं यत् नूतनानां आव्हानानां अवसरानां च सामना कुर्वन् सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् "कमशून्यशब्दान् वक्तुं अधिकव्यावहारिककार्यं च कर्तुं शक्नुमः केवलं निरन्तर-अभ्यासस्य माध्यमेन एव वयं समुचितानि उत्तराणि प्राप्नुमः" इति
अन्तिमेषु वर्षेषु प्रौद्योगिक्याः तीव्रविकासेन उद्योगस्य परिदृश्यं परिवर्तमानं वर्तते । बुद्धि-अङ्कीकरणस्य तरङ्गः प्रत्येकस्मिन् उद्योगे व्याप्तः अस्ति, तदनुसारं प्रतिभायाः आवश्यकताः अपि परिवर्तिताः सन्ति । प्रतिभा-अन्वेषण-प्रक्रियायां तीक्ष्णतर-अन्तर्दृष्टिः, दृढ-निष्पादन-क्षमता च आवश्यकी भवति, एताः क्षमता च एव लाभाः सन्ति ये युवानः क्रीडितुं शक्नुवन्ति